श्रीआनन्दभैरवी उवाच
अथ कान्त प्रवक्ष्यामि श्रृणुष्व मम तत्त्वतः ।
शक्तिः कुण्डलिनी देवी सर्वभेदनभेदिनी ॥१॥

कलिकल्मषहन्त्री च जगतां मोक्षदायिनी ।
तस्याः स्तोत्रं तथा ध्यानं न्यासं मन्त्रं श्रृणु प्रभो ॥२॥

यस्य विज्ञानमात्रेण मूलपद्मे मनोलयः ।
चैतन्यानन्दनिरतो भवेत् कुण्डलिसङमात् ॥३॥

आकाशगामिनीं सिद्धिं ददाति कुण्डली भृशम् ।
अमृतानन्दरुपाभ्यां करोषि पालनं नृणाम् ॥४॥

कुण्डलिनी-ध्यानम्
श्वासोच्छ‌वासकलांभ्या शरीरं त्रिगुणात्मकम् ।
पञ्चभूतावृता नित्यं पञ्चानिला भवेद्‍ ध्रुवम् ॥५॥

कोटिसूर्यप्रतीकाशां निरालम्बां विभावयेत् ।
सर्वस्थितां ज्ञानरुपां श्वासोच्छ्‌वासनिवासिनीम् ॥६॥

स्वयम्भूकुसुमोत्पन्नां ध्यानज्ञानप्रकाशिनीम् ।
मोक्षदां शक्तिदां नित्यां नित्यज्ञानस्वरुपिणीम् ॥७॥

लोलां लीलाधरां सर्वां शुद्धज्ञानप्रकाशिनीम् ।
कोटिकालानलसमा विद्युत्कोटिमहौजसाम् ॥८॥

तेजसा व्याप्तकिरणां मूलादूर्ध्वप्रकाशिनीम् ।
अष्टलोकप्रकाशाढ्यं फुल्लेन्दीवरलोचनाम् ॥९॥

सर्वमुखीं सर्वहस्तां सर्वपादाम्बुजस्थिताम् ।
मूलादिब्रह्मारन्ध्रान्तस्थाननलोकप्रकाशिनीम् ॥१०॥

त्रिभाषां सर्वभक्षां च श्वासनिर्गमपालिनीम् ।
ललितां सुन्दरीं नीलां कुण्डलीं कुण्डलाकृतिम् ॥११॥

अभूमण्डलबाह्यस्थां बाह्यज्ञानप्रकाशिनीम् ।
नागिनीं नागभूषाढ्यां भयानककलेवराम् ॥१२॥

योगिज्ञेयां शुद्धरुपां विरलामूर्ध्वगामिनीम् ।
एवं ध्यात्वा मूलपद्मे कुण्डलीं परदेवताम् ॥१३॥

भावसिद्धिर्भवेत् क्षिप्रं कुण्डलीभावनादिह ।
ततो मानसजापं हि मानसं होमतर्पणम् ॥१४॥

अभिषेकं मुदा कृत्वा प्रातः काले पुनः पुनः ।
प्राणायामं ततः कृत्वा स्तोत्रं च कवचं पठेत् ॥१५॥

एतत्स्तोत्रस्य पाठेन स्वयं सिद्धान्तविद्‍ भवेत् ।
कुण्डली सुकृपा तस्य मासाद्‍ भवति निश्चितम् ॥१६॥

निद्रादोषदिकं त्यक्त्वा प्रकाश्याहं शरीरके ।
अहं दात्री सुयोगानामधिपाहं जगत्त्रये ॥१७॥

अहं कर्म अहं धर्मः अहं देवी च कुण्डली ।
यो जानाति महावीर कुण्डलीरुपसेवनात् ॥१८॥

इति तं पात्रकं कर्तुमवतीर्णास्मि सर्वदो ।
अत एव परं मन्त्रं कुण्डलिन्याः स्तवं शुभम् ॥१९॥

प्रपठेत‍ सर्वदा देहे यदि वश्या न कुण्डली ।
तावत् कालं जपं कुर्याद्‍ यावत् सिद्धिर्न जायते ॥२०॥

N/A

References : N/A
Last Updated : April 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP