ब्रह्माणं हंस सङायुतशरणवदावाहनं देववक्त्रं
विद्यादानैकहेतुं तिमिचरनयनाग्नीन्दुफुल्लारविन्दम् ।
वागीशं वाग्गतिस्थं मतिमतविमलं बालाक चारुवर्णं
डाकिन्यलिङित तं सुरनरवरदं भावयेन्मूलपद्मे ॥२७॥

नित्यां ब्रह्मपरायणां सुखमयीं ध्यायेन्मुदा डाकिनीं
रक्ताम गच्छविमोहिनीं कुलपथे ज्ञानाकुलज्ञानिनीम् ।
मूलार्भोरुहतमध्यदेशानिकटे भूविम्बमध्ये प्रभां
हेतुस्थां गतिमोहिनीं श्रुतिभुजां विद्यां भवाहलदिनीम् ॥२८॥

विद्यावास्तवमालया गलतलप्रालम्बशोभाकरां
ध्यात्वा मूलनिकेतने निजकुले यः स्तौति भक्त्या सुधीः ।
नानाकारविकारसारकिरणां कर्त्री विधो योगिनां
मुख्यां मुख्यजनस्थितां स्थितिमतिं सत्त्वाश्रितामाश्रये ॥२९॥

या देवी नवडाकिनी स्वरमणी विज्ञानिनी मोहिनी
मां पातु प्रियकामिनी भवविधेरानन्दसिन्धूद्‌भवा ।
मे मूलं गुनभासिनी प्रचयतु श्रीः कीर्तिचक्रं हि मां
नित्या सिद्धिगुणोदया सुरदया श्रीसंज्ञया मोहिता ॥३०॥

तन्मध्ये परमाकला कुलफला बाणप्रकाण्डाकरा
राका राशषसादशा शशिघटा लोलामला कोमला ।
सा माता नवमालिनी मम कुलं कूलाम्बूजं सर्वदा
सा देवी लवराकिणी कलिफलोल्लासैकबीजन्तरा ॥३१॥

धात्री धैर्यवती सती मधुमती विद्यावती भारती
कल्याणी कुलकन्यकाधरनरारुपा हि सूक्ष्मास्पदा ।
मोक्षस्था स्थितिपूजिता स्थितिगता माता शुभा योगिनां
नौमि श्रीभविकाशयां शमनगां गीतोद्‌गतां गोपनाम् ॥३२॥

कल्केशीं कुलपण्डितां कुलपथग्रन्थिक्रियाच्छेदिनीं
नित्यां तां गुणपण्डिता प्रचपलां मालाशतार्कारुणाम् ।
विद्यां चण्डगुणोदयां समुदयां त्रैलोक्यरक्षाक्षरां
ब्रह्मज्ञाननिवासिनीं सितशुभानन्दैकबीजोद्‌गताम् ॥३३॥

गीतार्थनुभवप्रियां सकलया सिद्धप्रभापाटलाम् ।
कामाख्यां प्रभजामि जन्मनिलयां हेतुप्रियां सत्क्रियाम् ।
सिद्धौ साधनतत्परं परतरं साकाररुपायिताम् ॥३४॥

ब्रह्मज्ञानं निदानं गुणनिधिनयनं कारणानन्दयानम् ।
ब्रह्माणं ब्रह्मबीज रजजियजनं यागकार्यानुरागम् ॥३५॥

शोकातीतं विनीतं नरजलवचनं सर्वविद्याविधिज्ञम् ।
सारात् सारं तरुं तं सकलतिमिरहं हंसगं पूजयामि ॥३६॥

एतत्सम्बन्धमार्गं नवनदलगं वेदवेदाङाविज्ञम् ।
मूलाम्भोजप्रकाशं तरुणरविशशिप्रोन्नताकारसारम् ॥३७॥

भावाख्यं भावसिद्ध्म जयजयदविधिं ध्यानगम्य्म पुराणम् ।
पाराख्य्म पारणायं परजनजनितं ब्रह्मरुपं भजामि ॥३८॥

डाकिनीसहितं ब्रह्मध्यानं कृत्वा पठेत् स्तवम् ।
पठनाद्‍ धारणन्मन्त्री योगिनां सङतिर्भवेत् ॥३९॥

एतत्पठनमात्रेण महापातकनाशनम् ।
एकरुपं जगन्नाथ विशालनयनाम्बुजम् ॥४०॥

एवं ध्यात्वा पठेत् स्तोत्रं पठित्वा योगिराड्‌ भवेत् ॥४१॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्‌दीपने सिद्धमन्त्रप्रकरणे षट्‍चक्रसिद्धिसाधने भैरवभैरवीसंवादे डाकिनी स्तोत्रं नाम त्रिंशः पटलः ॥३०॥

N/A

References : N/A
Last Updated : April 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP