आनन्दभैरव उवाच
अथ वक्ष्ये महाकाल मूलपद्मविवेचनम् ।
यत् कृत्वा अमरो भूत्वा वसेत् कालचतुष्टयम् ॥१॥

अथ षट्‌चक्रभेदार्थे भेदिनीशक्तिमाश्रयेत् ।
छेदिनीं सर्वग्रन्थीनां योगिनीं समुपाश्रयेत् ॥२॥

तस्या मन्त्रान् प्रवक्ष्यामि येन सिद्धो भवेन्नरः ।
आदौ श्रृणु महामन्त्रं भेदिन्याः परं मनुम् ॥३॥

आदौ कालीं समुत्कृत्य ब्रह्मामन्त्रं ततः परम् ।
देव्याः प्रणवमुद्‌धृत्य भेदनी तदनन्तरम् ॥४॥

ततो हि मम गृहणीयात् प्रापय द्वयमेव च ।
चित्तचञ्चीशब्दान्ते मां रक्ष युग्ममेव च ॥५॥

भेदिनी मम शब्दान्ते अकालमरणं हर ।
हर युग्मं महापापं नमो नमोऽग्निजायया ॥६॥

एतन्मन्त्रं जपेत्तत्र डाकिनीरक्षसि प्रभो ।
आदौ प्रणवमुद्‌धृत्य ब्रह्ममन्त्रं ततः परम् ॥७॥

शाम्भवीति ततश्चचोक्त्या ब्राह्मणीति पदं ततः ।
मनोनिवेशं कुरुते तारयेति द्विधापदम् ॥८॥

छेदिनीपदमुद्‌धृत्य मम मानसशब्दतः ।
महान्धकारमुद्‍धृत्य छेदयेति द्विधापदम् ॥९॥

स्वाहान्तं मनुमुद्‌धृत्य जपेन्मूलाम्बुजे सुधीः ।
एतमन्त्रप्रसादेन जीवन्मुक्तो भवेन्नरः ॥१०॥

तथा स्त्रीयोगिनीमन्त्रं जपेत्तत्रैव शङ्कर ।
ॐ घोररुपिणिपदं सर्वव्यापिनि शङ्कर ॥११॥

महायोगिनि मे पापं शोकं रोगं हरेति च ।
विपक्षं छेदयेत्युक्त्वा योगं मय्यर्पय द्वयम् ॥१२॥

स्वाहान्तं मनुमुद्‌धृत्य जपाद्योगी भवेन्नरः ।
खेचरत्वं समाप्नोति योगाभ्यासेन योगिराट्‌ ॥१३॥

डाकिनीं ब्रह्माणा युक्तां मूले ध्यात्वा पुनः पुनः ।
जपेन्मन्त्रं सदायोगी ब्रह्ममन्त्रेण योगवित् ॥१४॥

ब्रह्ममन्त्रं प्रवक्ष्यामि तज्जापेनापि योगिराट्‌ ।
ब्रह्ममन्त्रप्रसादेन जडो योगी न संशय्ह ॥१५॥

प्रणवत्रयद्धत्य दीर्घप्रणवयुग्मकम् ।
तदन्ते प्रण्वत्रीणि ब्रह्म ब्रह्म त्रयं त्रयम् ॥१६॥

सर्वसिद्धिपदस्यान्ते पालयेति च मां पदम् ।
सत्त्व्म गुणो रक्ष रक्ष मायास्वाहापदं जपेत् ॥१७॥

डाकिनीमन्त्रराजञ्च श्रृणुष्व परमेश्वर ।
यज्जप्त्वा डाकिनी वश्या त्रैलोक्यस्थितिपालकाः ॥१८॥

यो जपेत् डाकिनीमन्त्रं चैतन्यां कुण्डली झडित् ।
अनायासेन सिद्धिः स्यात् परमात्मप्रदर्शनम् ॥१९॥

मायात्रयं समुद्‌धृत्य प्रणवैकं ततः परम् ।
डाकिन्यन्ते महाशब्दं डाकिन्यम्बपदं ततः ॥२०॥

पुनः प्रणवमुद्‌धृत्य मायात्रयं ततः परम् ।
मम योगसिद्धिमन्ते साधयेति द्विधापदम् ॥२१॥

मनुमुद्‌धृत्य देवेशि जपाद्योगी भवेज्जडः ।
जप्त्वा सम्पूजयेन्मन्त्री पुरश्चरणसिद्धये ॥२२॥

सर्वत्र चित्तसाम्येन द्रव्यादिविविधानि च ।
पूजयित्वा मूलपद्मे चित्तोकरणेन च ॥२३॥

ततो मानसजापञ्च स्तोत्रञ्च कालिपावनम् ।
पठित्वा योगिराट्‍ भूत्त्वा वसेत् षट्‌चक्रवेश्मनि ॥२४॥

शक्तियुक्तं विधिं यस्तु स्तौति नित्यं महेश्वर ।
तस्यैव पालनार्थाय मम यन्त्रं महीतले ॥२५॥

तत् स्तोत्रं श्रृणु योगार्थं सावधानावधारय ।
एतत्स्तोत्रप्रसादेन महालयवशो भवेत् ॥२६॥

N/A

References : N/A
Last Updated : April 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP