स्वात्यादिवसुनक्षत्रं तृतीयाधोदले लिखेत् ।
तत्सुतारं क्रमाज्ज्ञेयं नान्यथाशुभमानयेत् ॥८४॥

तत्फलार्थं कुत्सितञ्च विपरीतफलस्थले ।
अशुभं तत्फलस्थाने कुफले सुफलं भवेत् ॥८५॥

उत्तरषाढकातारादिरेवत्यन्तमेव च ।
तत्फलं तु भवेद् मर्त्यो यदि कर्मपरो भवेत् ॥८६॥

अथ वक्ष्ये महादेव अश्विवन्यादिफलं प्रभो ।
यज्ज्ञात्वा देवताः सर्वा दिग्विदिक्ष्वादिरक्षकाः ॥८७॥

तत्प्रकारं महापुण्यं देवदेव फलोद्भवम् ॥८८॥

त्रैलोक्ये सौख्यपूजां त्रिभुवनविदिताम त्रैगुणाहलादसिद्धां
सिद्धभ्रान्तो विशालो वरदविदलितां वेदनार्द्रापशङ्काम् ।   
मन्दानां मन्दभाग्योपहगुणहननं हीनदीनापदाहां
लोकानां सत्फलानां फलगतवपुषा साश्विनी सा ददौ चेत् ॥८९॥    

एवं क्रमेण देवेश तारकाणां फलाफलम् ।
पुनः पुनः श्रृणु प्राण-वल्लभ प्रेमभावक ॥९०॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावनिर्णये पाशवनिर्णये आज्ञाचक्रसारसङ्केते सिद्धमन्त्रप्रकरणे भैरवीभैरवसंवादे त्रयोदशः पटलः ॥१३॥

N/A

References : N/A
Last Updated : September 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP