दक्षिण प्रयाग माहात्म्यः - द्वितीयोऽध्यायः

श्रीनृसिंहपूर क्षेत्राचे माहात्म्य वाचल्याने प्रत्यक्ष त्या क्षेत्री गेल्याचे पुण्य मिळते .


देव्युवाच ।

कासौ शक्तिर्द्रवीभूता विष्णोस्ते जीवितेश्वर ।

किं नाम कथमाख्याभूद्युदयोरिति शंस मे ॥१॥

श्रीशिव उवाच ।

या शक्तिर्वैष्णवी देवि द्रवीभूतामलाशिवा ।

सा नीरेति समाख्याता विष्णुतत्वैकवादिभिः ॥२॥

नयनी सर्वभावांना नीरा या कथ्यते बुधैः ।

सा नीरा प्रथिता लोके विष्णोः शक्तिः परेश्वरी ॥३॥

निःशेषरमणा नीरा चिद्रसानंदवर्धिनी ।

नीराकारा हरितनुः सेव्या सुरमुनीश्वरैः ॥४॥

नानासिद्धिप्रदा पुण्या पुण्यवदभिरवाप्यते ।

तथा नयति पापानि लोकानां या स्वरुपतः ।

भीमस्य मे द्रवतनुर्भीमा लोकेषु पठ्‌यते ॥६॥

इयं हरति लोकानां भीतिं हि भवसिंधुतः ।

नीराहरिरहं भीमा द्वयोर्योगः सुदुर्लभः ॥७॥

संगमोऽयं भुवि ख्यातः प्रयाग इति पावनः ।

अभवद्यजनं यत्र प्रहर्षमगमन् ‌ सुराः ॥८॥

प्रयागमिति विख्यातं प्रयागात्मोटिपुण्यदं ।

महर्षिभिः कथितो यस्य महिमा श्रुणु पार्वति ॥९॥

नीराभीमरथीयोगं ये श्रृण्वंति विदूरतः ।

ते पापपंजरं हित्वा यांति विष्णोः परं पदम् ‌ ॥१०॥

किं पुनः श्रद्धया नित्यं ये सेवंते महाधियः ।

नृसिंहमूर्तिं संद्दष्ट्‌वा पुरीं प्राप्ता महोदयाः ॥११॥

नीरा नीरेति भीमेति सकृन्नाम जपंति ये ।

तेषां नामैव गृणतां यमदूता न गोचराः ॥१२॥

नीराभीमांबुकल्लोलदर्शनोदितचेतसां ।

पितरो नरकाद्यांति बहिर्विमलिताशयाः ॥१३॥

इच्छंति ते सदात्द्येतदहो नः कुलदीपकः ।

कश्चिद्नता नरो योगं नीराभीमोद्भवं सुधीः ॥१४॥

तर्पयिष्यति सुस्नातः श्राद्धं भक्त्या करिष्यति ।

तेन तृप्ता दिवं गत्वा वत्स्यामः शाश्वतीः समाः ॥१५॥

नीरा भीमरथीयोगं द्रष्टुस्तुष्टाः पितामहाः ।

पुष्टीं ददाति धर्मस्य कष्टान् ‍ दूरे दधत्यलम् ‍ ॥१६॥

नीराभीमरथीयागे स्नातस्यांगेषु बिंदवः ।

तावंत्यबद्‌सहस्त्राणि वसतिः स्मर्यते दिवि ॥१७॥

यमुद्दिश्यांजलिं दत्ते नीराभीमांबुसंगमे ।

स विमानमुपारुह्य तत्क्षणान्मुच्यते भवात् ‍ ॥१८॥

नीराभीमरथीयोगे श्राद्धं कृत्वा पितृनेकोत्तरं शतम् ‍ ॥१९॥

ये नानायोनिगंतारो ये नानानरकार्दिताः ।

ते मुच्यन्ते क्षणादिवे नीराभीमांबुतर्पणात् ‌ ॥२०॥

एकं संम्भोजयन्जीवं नीराभीमाम्बुसंगमे ।

त्रैलोक्यतृप्तिं विधिवन्नयेदाकल्पिकीं नरः ॥२१॥

यत्र श्रीमान्नरहरिः कैवल्याद्यखिलार्थदः ।

भक्तनुग्रहवानास्ते सरुपोऽरुपवानपि ॥२२॥

अहो क्षेत्रस्य माहात्म्यं को विजानाति तत्वतः ।

सहस्त्रवदनोऽप्याहो यत्र मूक इव स्थितः ॥२३॥

एवं नरहरेः साक्षात् ‍ सच्चिदानंदरुपिणः ।

शरीरं क्षेत्ररुपेण प्रतिष्ठामात्पमत्र हि ॥२४॥

वालुकाविष्णुरुपेण तरवो विबुधोत्तमाः ।

पक्षिणो मुनयो यत्र मानवाश्चिद्रसात्मकाः ॥२५॥

सदा पुण्यतमः कालो देशः पुण्यतमः सदा ।

सदा पात्रं पवित्रं हि यत्र देवो नृकेसरी ॥२६॥

तत्तीर्थं तीर्थतरणं तत्साधनमनुत्तमम् ‌ ।

सा सिद्धिर्महती देवि पश्चाद्वापार्श्वैत्यलं ।

न शक्यतेऽधिंक कर्तुं परिपूर्णस्य सर्वतः ॥२८॥

तथापि लीलया तस्य गतीनां नियमः कृतः ।

तेनैव पश्यतां देवि ब्रह्मादीनां पुरः पुरा ॥२९॥

देवाग्रे मुक्तिरुद्दिष्टामृतानां पृष्ठातोधनं ।

वामे स्वर्गोऽथ विज्ञानं दक्षिणे परमात्मनः ॥३०॥

लब्घा भरतवर्षेऽत्र जन्ममानुषमुत्तमम् ‍ ।

न गच्छेन्नृहरेः स्थानं स शोच्योवंचितो बत ॥३१॥

नृशब्दो जीववाचीह सिंशब्दो बंधवाचकः ।

नृसिं हंता नृंसिंहोऽयं जीवबंधविनाशकः ॥३२॥

नृसिंहेणाभितो ज्ञानं भक्तिवैराग्ययोगतः ।

पूर्ण पुरं त्रिलोकस्थैर्नृसिंहपुरमीर्यते ॥३३॥

एतद्रहस्यं त्रिषु विष्टपेषु रहस्यमेतत् ‍ त्रिषु वैदिकेषु ।

एतद्रहस्यं त्रिगुणेश्वरेषु संगीयते वेदशिरोभिरार्यैः ॥३४॥

एतत्त्रयाणां लोकानामुपरिष्टात्पुरास्थितं ।

मदनुग्रहतो भूमौ ख्यातिमागादनुत्तमाम् ‌ ॥३५॥

ब्रह्मणा तु पुरा प्रोक्तं रहस्यं मे प्रसंगतः ।

मया प्रोक्तं नारदाय सुरेभ्यः प्राह यो मुदा ॥३६॥

ततो लोकेषु विख्यातमभूत्पापहरं परं ।

सद्यः सिद्धिकरं देवि महामोक्षैकसाधकम् ‍ ॥३७॥

विना जपं विना ध्यानं विनाचेंद्रियसंयमं ।

यथात्रभुक्तिर्मुक्तिश्च न तथान्यत्र कुत्रचित् ‍ ॥३८॥

संति पुर्योवनानीह सरिच्छैलसरांस्यहो ।

न नृसिंहसमो देवो नीराभीमाकृतालयः ॥३९॥

एकतः सर्वतीर्थानि नृसिंहपुरमेकतः ।

न भवंति समान्यार्ये भुक्तिमुक्तिमहर्द्धिभिः ॥४०॥

कलिकल्मषबुद्धीनां पुरतो मृण्मयं स्फुटम् ‌ ।

भविष्यति महाक्षेत्रं सर्वतेजोमय्म त्विदम् ‌ ॥४१॥

न कर्लिन च वा कालो नाधिर्नव्याधिरुल्बणा ।

यत्र जागर्ति चंडोग्रो मृत्योर्मृत्युर्नृकेसरी ॥४२॥

तावत्पातकमातंगा गर्जन्ति भुवि निर्भयाः ।

यावद् ‍ भीमातटोल्लासि सिंहनाम न वाक्पथे ॥४३॥

प्रसंगादुपहासाद्वा संकेतादुपदीर्तितं ।

नृसिंहेति सकृन्नाम दहेत् ‍ पापौघपंजरम् ‍ ॥४४॥

स यत्र लीलामास्थाय रमतेऽनंतशक्तिमान् ‌ ।

ततः किं परंम लोके वर्णनीयं फलर्थिंभिः ॥४५॥

देवि तत्रास्थितो जन्तुर्लीलयाप्नोति याम गातिं ।

सा योगैरुत यागाद्यैः प्राप्तुमन्यत्र दुर्लभा ॥४६॥

अलं योगैरलं यागैलं दीनव्रतादिभिः ।

प्राप्तिर्यदिस्यान्नृहरेः पदस्यास्यमहौजसः ॥४७॥

श्रीनृसिंहकराग्रेण कल्पांतनखरोज्ज्वलं ।

त्रिकोणमस्त्रमेतद्धि राजते परमर्द्धिभिः ॥४८॥

तत्तीर्थं वरमद्यापि श्रूयते पुण्यगौरवात् ‍ ।

यत्र श्रीसिंहवदन . श्रवणादेव मोक्षदः ॥४९॥

नीरामीमासमुत्पत्तिमाहात्म्यं नृहरेः पुरं ।

श्रृगुयात्कीर्तयेद्भक्त्या यः स पापैः प्रमुच्यते ॥५०॥

इति श्रीपद्मपुराणे नृसिंहपुरमाहात्म्ये श्रीशिवपार्वतीसंवादे नृसिंहपुरक्षेत्रमहिमावर्णनं नाम द्वितीयोऽध्यायः ।

N/A

References : N/A
Last Updated : March 22, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP