मंत्रप्रकरण - भुवनेश्वरी मंत्र

" श्रद्धावान लभते फलं" म्हणजे श्रद्धालु पुरूषालाच मंत्रानुष्ठानाची यथोक्त फलप्राप्ति होते.


" ॐ र्‍हीँ श्रीँ क्लीं भुवनेश्वर्यै नमः " ह्या मंत्रानुष्ठानाने भुवनेश्वरी प्रसन्न होऊन अभीष्टफल दान करिते .

भुवनेश्वरीध्यान

उद्यद्दिनद्युतिमिन्दुकिरीटां । तुंगकुचां नयनत्रययुक्ताम ॥

स्मेरमुखी वरदांकुशपाशां । भीतिकरां प्रभजेत भुवनेश्वरीम ॥

भावार्थः -

देवीच्या शरीराची कांति उदय पावलेल्या बालसूर्याप्रमाणे उज्वल असून तिच्या ललाटस्थानी अर्धचंद्र आहे ; मस्तकाचे ठायी दिव्य मुकुट , दोन्ही स्तन उंच , तीन नेत्र , सदा सुहास्यवदन व चारी हातांमध्ये वरमुद्रा , अंकुश , पाश आणि अभयमुद्रा वीद्यमान आहेत . याप्रमाणे ध्यान करावे .

जपहोमः -

प्रजपेन्मंत्रविन्मात्रं द्वात्रिंशल्लक्षमामतः ।

त्रिस्वादुयुक्तैर्जुहुयादष्टद्रव्यैर्दशांशतः ।

अर्थः -

उक्त मंत्राचा बत्तीस लक्ष जप केला असता एक पुरश्चरण होते . ह्याचा दशांश म्हणजे तीन लक्ष वीस हजार पिंपळ , उंबर , वड ह्यांच्या समिधा , तीळ , पांढरे शिरस , दूध व तूप ह्या आठ द्रव्यांमध्ये मधु आणि साखर मिळवून होम करावा .

भुवनेश्वरीस्तव

अथानंदमयी साक्षाच्श्ब्दब्रह्मस्व्रुपिणीम ॥

ईडे सकलसम्पत्यै जगत्कारणमम्बिकाम ॥१॥

आद्यामशेषजननीमरविदयोने -

र्विष्णोः शिवस्य च वपुः प्रतिपादयित्रीम ।

उत्पत्तिस्थितिक्षयकरी जगतां त्रयाणां

स्तुत्वा गिरं विमलयाम्यहमम्बिके त्वाम ॥२॥

पृथ्व्या जलेन शिखिना मरुताम्बरेण ।

होत्रेन्दुना दिनकरेण च मूर्तिभाज ।

देवस्य मन्मथरिपोरपि शक्तिमत्ता ।

हेतुस्त्वमेव खलु पर्वतराजपुत्री ॥३॥

तिस्त्रोतसः सकललोकसमर्चिताया।

वैशिष्ट्यकारणमवैमि तदेव मातः ।

त्वतपादपंकजपरागपवित्रितासु।

शभ्भोर्जटासु नियतं परिवर्तनं यत ॥४॥

आनंदयेत कुमुदिनीमधिपः कलानां ।

नान्यमिनः कमलिनीमथ नेतरा वा ।

एकस्य मोदनविधौ परमेकमिष्टे ।

त्वं तु प्रपञ्चमभिनंदयसि स्वदृष्ट्या ॥५॥

आद्योऽप्यशेषजगतां नवयौवनाऽसि ।

शैलाधिराजतनयाऽप्यति कोमलाऽसि ।

त्रय्याः प्रसूरपि तया न समीक्षिताऽसि ।

ध्येयाऽपि गौरि मनसो न पथि स्थिताऽसि ॥६॥

आसाद्य जन्म मनुजेषु चिराद दुरापं ।

तत्रापि पाटवमवाप्य निजेंद्रियाणाम।

नाभ्यर्चयंति जगतां जनयित्रि ये त्वां ।

निःश्रेणिकाग्रमधिरुह्य पुनः पतन्ति ॥७॥

कर्पूरचूर्णहिमवारिविलोडितेन।

ये चंदनेन कुसुमैश्च सुजातगन्धैः ।

आराधयंति हि भवानि समुत्सुकास्त्वां।

ते खल्वशेषभुवनादि भुवं प्रथंते ॥८॥

आविश्य मध्यपदवी प्रथमे सरोजे ।

सुप्ताहि राजसदृशी विरचय्य विश्वम ।

विद्युलतावलयविभ्रममुद्वहंती ।

पद्मानि पंच विदिलय्य समश्नुवानः ॥९॥

तन्निर्गतामृतरसैरभिषिच्य गात्रं ।

मार्गेण तेन विलयं पुनरप्यवाप्ता ।

येषां हृदि स्फुरसि जातु न ते भवेयु -

र्मातर्महेश्वरकुटुंबिनि गर्जभाजः ॥१०॥

आलंबिकुंतलभरामिरामवक्त्रा -

मापीवरस्तनतटी तनुवृत्तमध्याम।

चिंताक्षसूत्रकलशां लिखिताढ्यहस्तां।

मातर्नमामि मनसा तव गौरिमूर्तिम ॥११॥

आस्थाया योगमवजित्य च वैरिषटक -

मावध्य चेन्द्रियगणं मनसि प्रसन्ने।

पाशांकुशाभयवराढ्यकरां सुवक्त्रा -

मालोकयंति भुवनेश्वरि योगिनस्त्वाम ॥१२॥

उत्तप्तहाटकनिभां करिभिश्चतुर्भि -

रावर्तितामृतघटैविषिच्यमाना।

हस्तद्वयेन नलिने रुचिरे वहंती।

पद्माऽपि साऽभयकर भवसि त्वमेव ॥१३॥

अष्टाभिरुग्रविविधायुधावाहिभीभि -

र्दोर्वल्लरीभिराधिरुह्य मृगाधिराजम।

दूर्वादलतिरमर्त्यविपक्षपक्षान।

न्यकुर्वती त्वमसि देवि भवानि दुर्गे ॥१४॥

आविर्निदाघजलशीकरशोभिवक्त्रां।

गुंजाफलेन परिकल्पितहारयष्टिम।

रत्नांशुकामसितकांतिमलंकृतां वा।

माद्यां पुलिंदतरुणीमसकृत स्मरामि ॥१५॥

हंसैर्गतिक्वणितनूपुरदूरकृष्टे

र्मूर्तेरिवाप्तवचनैरनुगम्यमानौ।

षटमाविवार्द्धमुखरुढसुजातनालौ।

श्रीकंठपत्नि शिरसैव दधे तवांध्री ॥१६॥

द्वाभ्यां समीक्षितुमतृप्तिमते दृग्भा -

मुत्पाद्य भालनयनं वृषकेतनेन।

सांद्राजुरागतरलेन निरीक्ष्यमाणे।

जंघे उभे अपि भवानि तवानतोऽस्मि ॥१७॥

ऊरु स्मरामि जितहस्तिकरावलेपौ।

स्थौल्येन मार्दवतया परिभूतरंभौ।

श्रोणीभवस्य सहनौ परिकल्प्य दत्तौ।

स्तंभाविवांगवपुषा तव मध्यमेन ॥१८॥

श्रोण्यौ स्तनौ च युगपत प्रथयिष्यतोच्चै -

र्बाल्यात परेण वयसा परिकृष्णसारः।

रोमावलीविलसितेन विभाव्यमूर्ति -

मध्यं तव स्फुरति मे हृदयस्य मध्ये ॥१९॥

सख्याः स्मरस्य हरनेत्र हुताशभीरो -

र्लावण्यवारिभरितं नवयौवनेन।

आपाद्य दत्तमवपल्वलमप्रधृष्यं

नाभिं कदापि तव देवि न विस्मरेयम ॥२०॥

ईशोपगूहपिशुनं भसितं दधाने।

काश्मीरकर्दममनुस्तनपंकजे ते।

स्नानोत्थितस्य करिणः क्षणलक्षफेनौ।

सिंदूरतौ स्मरयतः समदस्यकुंभौ ॥२१॥

कंठातिरक्तगलदुज्ज्वलकांतिधारा।

शोभौ भुजौ निजरिपोर्मकरध्वजेन।

कंठग्रहाय रचितौ किल दीर्घपाशौ।

मातर्मम स्मृतिपथं न विलंघयेताम ॥२२॥

नात्यायतं रचित कंबु विलासचौर्य्या।

भूषाभरेण विविधेन विराजमानम।

कंठं मनोहरगुणं गिरिराजकन्ये।

सञ्चिंत्य तृप्तिमुपयामि कदापि नाहम ॥२३॥

अत्यायताक्षमभिजातललाटपट्टं।

मन्दस्मितेन दरफुल्लकपालरेखम।

बिंबाधरं वानमुन्नतदीर्घनासं।

यत्ते स्मरत्यसकृदंब स एव जातः ॥२४॥

आविन्तुषारकरलेखमनत्वगन्ध -

पुष्पोपरि भ्रमदलिव्रजनिर्विशेषम।

यश्चेतसा कलयते तव केशपाशं।

तस्य स्वयं गलति देवि पुराणपाशः ॥२५॥

श्रुतिसुरचितपाकं धीमता स्तोत्रमेतत।

पठति य इह मर्त्यो नित्यमार्द्रातरात्मा।

स भवति पदमुच्चैः सम्पदां पादनम्र -

क्षितिपमुकुटलक्ष्मीलक्षणानां चिराय ॥२६॥

तात्पर्यः -

जे बुद्धिमान पुरुष श्रुतिसुखदायक ह्या स्तोत्राचे आर्द्र चित्ताने प्रतिदिनी पठन करितात , ते संपूर्ण संपत्तीचे अधिपति होऊन राजेलोक त्यांच्या चरणापाशी नेहमी झुलत राहतील . इति ।

भुवनेश्वरीकवच

पातकदहनं नाम कवचं सर्वकामदम ॥

शृणु पार्वति वक्ष्यामि तव स्नेहात्प्रकाशितम ॥१॥

पातकदहनस्यास्य सदाशिवऋषिः स्मृतः।

छंदोऽनुष्टप देवता च भुवनेशी प्रकीर्तिता ॥२॥

धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः॥

ऐं बीजं मे शिरः पातु र्‍हीँ बीजं वदनं मम ॥३॥

श्रीं बीजं कटिदेशं तु सर्वांग भुवनेश्वरी॥

दिक्षु चैव विदिक्षु वै भुवनेशी सदाऽवतु ॥४॥

अस्यापि पठनात सद्यः कुबेरोऽपि धनेश्वरः॥

तस्मात्सदा प्रयत्नेन पठेयुर्मानवा भुवि ॥५॥

तात्पर्यः -

ह्या कवचपठनाच्या प्रसादाने कुबेर तत्काल धनाधिप झाला आहे ! अतएव मनुष्यांनी यत्नपूर्वक याचे सदैव पठन केले पाहिजे . इति ।

N/A

References : N/A
Last Updated : September 03, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP