तर्कसंग्रह - अथ चतुर्थोऽध्याय

’तर्कसंग्रह’ग्रंथातील आठ अध्यायातून तर्कशास्त्राचे अचूक ज्ञान मिळते.


तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् ॥३१॥

दीपिका

प्रत्यक्षलक्षणमाह ------तत्रेति ।

प्रमाणचतुष्टयमध्ये इत्यर्थः ।

इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् ।

तद्द्विविधं निर्विकल्पकं सविकल्पकं चेति ।

तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकं यथेदं किञ्चित् ।

सप्रकारकं ज्ञानं सविकल्पकं यथा डित्थोऽयं, ब्राह्मणोऽयं, श्यामोऽयं, पाचकोऽयमिति ॥३२॥

दीपिका

प्रत्यक्षज्ञानस्य लक्षणमाह --------इन्द्रियेति ।

इन्द्र्यियं चक्षुरादिकम्, अर्थो घटादिः, तयोः संनिकर्षः संयोगादिः, तज्जन्यं ज्ञानमित्यर्थः ।

तद्विभजते तद्द्विविधमिति ।

निर्विकल्पस्य लक्षणमाह -------निष्प्रकारकमिति ।

विशेषणविशेष्यसंबन्धानवगाहि ज्ञानमित्यर्थः ।

ननु निर्विकल्पके किं प्रमाणमिति चेत् न, गौरिति विशिष्टज्ञानं

विशेषणज्ञानजन्यं, विशिष्टज्ञानत्वात्, दण्डीति ज्ञानवत्

इत्यनुमानस्य प्रमाणत्वात् ।

विशेषणज्ञानस्यापि सविकल्पकत्वेऽनवस्थाप्रसङ्गान्निर्विकल्पकसिद्धिः ।

सविकल्पकं लक्षयति ।

सप्रकारकमिति ।

नामजात्यादिविशेष्यविशेषणसंबन्धावगाहि ज्ञानमित्यर्थः ।

सविकल्पकमुदाहरति ।

यथेति ।

प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसंनिकर्षः षड्विधः ।

सन्योगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः,

समवेतसमवायः, विशेषणविशेष्यभावश्चेति ॥३३॥

दीपिका

इन्द्रियार्थसंनिकर्षं विभजते ।

प्रत्यक्षेति ।

चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः ॥३४॥

दीपिका

संयोगसंनिकर्षमुदाहरति ।

चक्षुषेति ।

द्रव्यप्रत्यक्षे सर्वत्र संयोगः संनिकर्षः ।

आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन, ततः प्रत्यक्षज्ञानमुत्पद्यते इत्यर्थः ।

घटरूपप्रत्यक्षजनने संयुक्त समवायः संनिकर्षः ।

चक्षुः संयुक्ते घटे रूपस्य समवायात् ॥३५॥

दीपिका

संयुक्तसमवायमुदाहरति ।

घटरूपेति ।

तत्र युक्तिमाह ।

चक्षुःसंयुक्त इति ।

रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः ।

चक्षुः संयुक्ते घटे रूपं समवेतं, तत्र रूपत्वस्य समवायात् ॥३६॥

दीपिका

संयुक्तसमवेतसमवायमुदाहरति ।

रूपत्वेति ।

श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः कर्णविवरवर्त्याकाशस्य श्रोत्रत्वात् शब्दस्याकाशगुणत्वात् गुणगुणिनोश्च समवायात् ॥३७॥

दीपिका

समवायमुदाहरति ।

श्रोत्रेणेति ।

तदुपपादयति ।

कर्णेति ।

ननु दूरस्थशब्दस्य कथं श्रोत्रसम्बन्ध इति चेत् न,

वीचीतरङ्गन्यायेन वा शब्दान्तरोत्पत्तिक्रमेण श्रोत्रदेशे जातस्य

श्रोत्रेण संबन्धात्प्रत्यक्षसंभवः ।

शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः श्रोत्रसमवेते शब्दे शबत्वस्य समवायात् ॥३८॥

दीपिका

समवेतसमवायमुदाहरति ।

शब्दत्वेति ।

अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षः, घटाभाववद्भूतलमित्यत्र चक्षुः संयुक्ते भूतले घटाभावस्य

विशेषणत्वात् ॥३९॥

दीपिका

विशेषणविशेष्याभावमुदाहरति ।

अभावेति ।

तदुपपादयति ।

घटाभाववदिति ।

भूतले घटो नास्तीत्यत्र अभावस्य विशेष्यत्वं द्रष्टव्यम् ।

एतेन अनुपलब्धेः प्रमाणान्तरत्वं निरस्तम् ।

यद्यत्र

घटोऽभविष्यत्तर्हि भूतलमिवाद्रक्ष्यत, दर्शनाभावान्नास्तीति

तर्कितप्रतियोगिसत्वविरोध्यनुपलब्धिसहकृतेन्द्रियेणैव

अभावज्ञानोत्पत्तौ अनुपलब्धेः प्रमाणान्तरत्वासंभवात् ।

अधिकरणज्ञानार्थमपेक्षणीयेन्द्रियस्यैव करणत्वोपपत्तावनुपलब्धेः करणत्वयोगात् ।

विशेषणविशेष्यभावो विशेषणविशेष्यस्वरूपमेव, नातिरिक्तः संबन्धः ।

प्रत्यक्षज्ञानमुपसंहरस्तस्य करणमाह ।

एवमिति ।

एवं सन्निकर्षषट्कजन्यं ज्ञानं प्रत्यक्षं, तत्करणमिन्द्रियम्, तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम् ॥४०॥

दीपिका

असाधारणकारणत्वादिन्द्रियं प्रत्यक्षज्ञानकरणमित्यर्थः ।

प्रत्यक्षप्रमाणमुपसंहरति ।

N/A

References : N/A
Last Updated : April 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP