तर्कसंग्रह - अथ द्वितीयोऽध्याय

’तर्कसंग्रह’ग्रंथातील आठ अध्यायातून तर्कशास्त्राचे अचूक ज्ञान मिळते.


तत्र गन्धवती पृथिवी ।

सा द्विविधा- नित्याऽनित्या च ।

नित्या

परमाणुरूपा ।

अनित्या कार्यरूपा ।

पुनस्त्रिविधा शरीरेन्द्रिय विषयभेदात् ।

शरीरमस्मदादीनाम् ।

इन्द्रियं गन्धग्राहकं घ्राणम् ।

तच्च नासाग्रवर्ति ।

विषयो मृत्पाषाणादिः ॥१॥

दीपिका

तत्रोद्देशक्रमानुसारात् प्रथमं पृथिव्या लक्षणमाह ।

तत्रेति ।

नाना पदार्थसंकीर्तनमुद्देशः ।

उद्देशक्रमे च सरवत्रेच्छैवं नियामिका ।

ननु सुरभ्यसुरभ्यवयवाख्धे द्रव्ये परस्परविरोधेन गन्धानुत्पादादव्याप्तिः ।

न च तत्र गन्धप्रतीत्यनुपपत्तिरिति वाच्यम् ।

अवयवगन्धस्यैव तत्र प्रतीतिसंभवेन चित्रगन्धानङ्गीकारात् किं चोत्पन्नविनष्टघटादावव्याप्तिरिति चेत् न ।

गन्धसमानाधिकरणद्रव्यत्वापरजातिमत्त्वस्य विवक्षितत्वात् ।

ननु जलादावपि गन्धप्रतीतिरिति चेत् न ।

अन्वयव्यतिरेकाभ्यां पृथिवीगन्धस्यैव तत्र भानाङ्गीकारात् ।

ननु कालस्य सर्वाधारतया सर्वेषां लक्षणानां कालेऽतिव्याप्तिरिति चेत् न ।

सर्वाधारताप्रयोजकभिन्नसंबन्धेन लक्षणत्वस्य विवक्षितत्वात् ।

पृथिवीं विभजते ।

सा द्विविधेति ।

नित्यत्वं ध्वंसाप्रतियोगित्वम् ।

अनित्यत्वं ध्वंसप्रतियोगित्वम् ।

प्रकारान्तरेण विभजते ।

पुनरिति ।

आत्मनो भोगायतनं शरीरम् ।

यदवच्छिन्नात्मनि भोगो जायते तद्भोगायतनम् ।

सुखदुःखसाक्षात्कारो भोगः ।

शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनः संयोगाश्रयत्वमिन्द्रियत्वम् ।

शरीरेन्द्रियभिन्नो विषयः ।

एवं च गन्धवच्छरीरं पार्थिवशरीरम्,

गन्धवदिन्द्रियं पार्थिवेन्द्रियम्, गन्धवान् विषयः पार्थिवविषय

इति तत्तल्लक्षणं बोध्यम् ।

पार्थिवशरीरं दर्शयति ।

शरीरमिति ।

इन्द्रियं दर्शयति ।

इन्द्रियमिति ।

गन्धग्राहकमिति प्रयोजनम् ।

घ्राणमिति संज्ञा ।

नासाग्रेत्याश्रयोक्तिः ।

एवमुत्तरत्र ज्ञेयम् ।

पार्थिवविषयं दर्शयति ।

मृतपाषाणादीति ।

शीतस्पर्शवत्यः आपः ।

ता द्विविधाः नित्या अनित्याश्च ।

नित्याः परमाणुरूपाः ।

अनित्याः कार्यरूपाः ।

पुनः त्रिविधाः शरीरेन्द्रियविषयभेदात् ।

शरीरं वरूणलोके ।

इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति ।

विषयः सरित् समुद्रादिः ॥२॥

दीपिका

अपां लक्षणमाह ।

शीतेति ।

उतपन्नविनिष्टजलेऽव्याप्तिवारणाय शीतस्पर्शसमानाधिकरणद्रव्यत्वापरजातिमत्त्वम् ।

``शीतं शिलातलम्"इत्यादौ जलसंबन्धादेव शीतस्पर्शभानमिति नातिव्याप्तिः ।

अन्यत्सर्वं पूर्वरीत्या व्याख्येयम् ॥

उष्णस्पर्शवत् तेजः ।

तच्च द्विविधं, नित्यमनित्यं च ।

नित्यं परमाणुरूपम् ।

अनित्यं कार्यरूपम् ।

पुनः त्रिविधं शरीरेन्द्रियविषयभेदात् ।

शरीरं आदित्यलोके प्रसिद्धम् ।

इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति ।

विषयः चतुर्विधः, भौम- दिव्य- औदर्य- आकरज भेदात् ।

भौमं वह्नयादिकम् ।

अबिन्धनं दिव्यं विद्युदादि ।

भुक्तस्य परिणामहेतुरौदर्यम् ।

आकरजं सुवर्णादि ॥३॥

दीपिका

तेजसो लक्षणमाह ।

उष्णस्पर्शवदिति ।

`उष्णं जलम्'इति प्रतीतेस्तेजः संयोगानुविधायित्वान्नातिव्याप्तिः ।

विषयं विभजते ।

भौमेति ।

ननु `सुवणं पार्थिवं'पीतत्वाद्गुरूत्वात् हरिद्रावत् इति चेत् न ।

अत्यन्तानलसंयोगे सति घृतादौ द्रव्त्वनाशदर्शनेन,

जलमध्यस्थघृतादौ तन्नाशादर्शनेन च असति प्रतिबन्धके

पार्थिवद्रवत्वनाशाग्निसंयोगयोः कार्यकारणभावावधारणात्सुवर्णस्य

अत्यन्तानलसंयोगे सत्यनुच्छिद्यमानद्रवत्वाधिकरणत्वेन

पार्थिवत्वाऽनुपपत्तेः पीतद्रव्यद्रवत्वनाशप्रतिबन्धकतया

द्रवद्रव्यान्तरसिद्धौ नैमित्तिकद्रवत्वाधिकरणतया जलत्वानुपपत्तेः

रूपवत्तया वाय्वादिष्वनन्तर्भावात्तेजसत्वसिद्धिः ।

तस्योष्णस्पर्शभास्वररूपयोरूपष्टम्भक पार्थिवरूपस्पर्शाभ्यां प्रतिबन्धादनुपलब्धिः ।

तस्मात् सुवर्णं तैजसमिति सिद्धम् ।

रूपरहितः स्पर्शवान् वायुः ।

स द्विविधः नित्यः अनित्यश्च ।

नित्यः परमाणुरूपः ।

अनित्यः कार्यरूपः ।

पुनः त्रिविधः शरीरेन्द्रियविषय भेदात् ।

शरीरं वायुलोके ।

इन्द्रियं स्पर्शग्राहकं त्वक् सर्वशरीरवर्ति ।

विषयो वृक्षादिकम्पनहेतुः ।

शरीरान्तःसंचारी वायुः प्राणः ।

स च एकोऽपि उपाधिभेदात् प्राणापानादिसंज्ञां लभते ॥४ ॥

दीपिका

वायुं लक्षयति ।

रूपरहितेति ।

आकाशादावतिव्याप्तिवारणाय स्पर्शवानिति ।

पृथिव्यादावतिव्याप्तिवारणाय रूपरहितेति ।

प्राणस्य कुत्रान्तर्भाव इत्यत आह ।

शरीरेति ।

स चेति ।

एक एवः प्राणः स्थानभेदात्प्राणापानादिशब्दैः व्यवह्रियत इत्यर्थः ।

स्पर्शानुमेयो वायुः ।

तथा हि -योऽयं वायौ वाति सति अनुष्णाशीतस्पर्श उपलभ्यते स क्कचिदाश्रितः गुणत्वाद्रूपवत् ।

न चास्य आश्रयः पृथिवी उद्भूतस्पर्शवत्पार्थिवस्योद्भूतरूपत्त्वनियमात् ।

न जल तेजसि अनुष्णाशीतस्पर्शवत्त्वात् ।

न विभुचतुष्टयम् सर्वत्रोपलब्धिप्रसङ्गात् ।

न मनः परमाणुस्पर्शस्यातीन्द्रियत्वात् ।

तस्माद्यः प्रतीयमानस्पर्शाश्रयः स वायुः (एव)।

ननु वायुः प्रत्यक्षः प्रत्यक्षाश्रयत्वात् घटवत् इति चेत् न ।

उद्भूतरूपस्योपाधित्वात् ।

`यत्र द्रव्यत्वे सति बहिरिन्द्रियजन्यप्रत्यक्षत्वं, तत्र उद्भूतरूपवत्त्वम् 'इति साध्यव्यापकत्वम् ।

पक्षे साधनाव्यापकत्वम् ।

न चैवं तप्तवारिस्थतेजसोऽपि अप्रत्यक्षत्वापत्तिः इष्टत्वात् ।

तस्माद्रूपरहितत्वाद्वायुरप्रत्यक्षः ।

इदानीं कार्यरूपपृथिव्यादिचतुष्टयस्योत्पत्तिविनाशक्रमः कथ्यते ।

ईश्वरस्य चिकीर्षावशात्परमाणुषु क्रिया जायते ।

ततः परमाणुद्वयसंयोगे द्वयणुकमुत्पद्यते ।

त्रिभिरेव द्वयणुकैस्त्रयणुकमुत्पद्यते ।

एवं चतुरणुकादिक्रमेण महती पृथिवीः, महत्य आपः, महत्तेजः, महान्वायुरूत्पद्यते ।

एवमुत्पन्नस्य कार्यद्रव्यस्य संजिहीर्षावशात् क्रियया परमाणुद्वयविभागे द्वयणुकनाशः ।

इत्येवं पृथिव्यादिनाशः ।

असमवायिकारणाशात् द्वयणुकनाशः ।

समवायिकारणाशात् त्र्यणुकनाश इति संप्रदायः सर्वत्रासमवायिकारणनाशात् द्रव्यनाश इति नवीनाः ।

किं पुनः परमाणुसद्भावे प्रमाणम् ।

उच्यते --जालसूर्यमरीचिस्थं सर्वतः सूक्षमतमं यत् द्रव्यं उपलभ्यते तत्सावयवं चाक्षुषद्रव्यत्वाद्धटवत् ।

त्र्यणुकावयवोऽपि सावयवः महदारम्भकत्वात्कपालवत् ।

यो द्वयणुकावयवः स परमाणुः ।

स च नित्यं, तस्यापि कार्यत्वे अनवस्थाप्रसङ्गात् ।

सृष्टिप्रलयसद्भावे `धाता यथापूर्वमकल्पयत् ।

'इति श्रुतिरेव प्रमाणम् ।

`सर्वकार्यद्रव्यध्वंसोऽवान्तरप्रलयः ।

सर्वभावकार्यध्वंसो महाप्रलयः'इति विवेकः ।

शब्दगुणकमाकाशम् ।

तच्चैकं नित्यञ्च ॥५॥

दीपिका

आकाशं लक्षयति ।

शब्दगुणकमिति ।

नन्वाकाशमपि पृथिव्यादिवन्नाना, किं नेत्याह ।

तच्चैकमिति ।

भेदे प्रमाणाभावादित्यर्थः ।

एकत्वादेव सर्वत्र शब्दोपलब्धेर्विभुत्वमङ्गीकर्तव्यमित्याह विभ्विति ।

सर्वमूर्तद्रव्यसंयोगित्वं विभुत्वं, मूर्तत्वं परिच्छिन्नपरिमाणवत्त्वं क्रियावत्त्वं वा।

विभुत्वादेव आत्मवन्नित्यमित्याह ।

नित्यं चेति ।

अतीतादिव्यवहारहेतुः कालः ।

स चैको विभुर्नित्यश्च ॥६॥

दीपिका

कालं लक्षयति ।

अतीतेति ।

सर्वाधारः कालः सर्वकार्यनिमित्तकारणम् ।

प्राच्यादिव्यवहारहेतुर्दिक् ।

सा चैका विभ्वी नित्या च ॥७॥

दीपिका

दिशो लक्षणमाह ।

प्राचीति ।

दिगपि कार्यमात्रनिमित्तकारणम् ।

ज्ञानाधिकरणमात्मा ।

स द्विविधः परमात्मा जीवात्मा च ।

तत्रेश्वरः सर्वज्ञः परमात्मैक एव ।

जीवात्मा प्रतिशरीरं भिन्नो विभुर्नित्यश्च ॥८॥

दीपिका

आत्मनो लक्षणमाह ।

ज्ञानेति ।

आत्मानं विभजते ।

स द्विविध इति ।

परमात्मनो लक्षणमाह ।

तत्रेति ।

नित्यज्ञानाधिकरणत्वमीश्वरत्वम् ।

नन्वीश्वरसद्भावे किं प्रमाणम् ।

न तावत्प्रत्यक्षम् ।

तद्धि बाह्यामान्तरं वा ।

नाद्यः अरूपिद्रव्यत्वात् ।

न द्वितीयः आत्मसुखदुःखादिव्यतिरिक्तत्वात् ।

नाप्यनुमानं लिङ्गाभावादिति चेत् न ।

अङ्कुरादिकं सकर्तृकं कार्यत्वाद्धटवत् इत्यनुमानस्यैव प्रमाणत्वात् ।

उपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वं कर्तृत्वम् ।

उपादानं समवायिकारणम् ।

सकलपरमाण्वादिसूक्ष्मदर्शित्वात्सर्वज्ञत्वम् ।

यः सर्वज्ञः स सर्ववित् इत्यागमोऽपि तत्र प्रमाणम् ।

जीवस्य लक्षणमाह ।

जीव इति ।

सुखाद्याश्रयत्वं जीवलक्षणम् ।

ननु मनुष्योऽहं ब्राह्मणोऽहम् इत्यादौ सर्वत्राहंप्रत्यये शरीरस्यैव विषयत्वाच्छरीरमेवात्मेति चेत् न ।

शरीरस्यात्मवे करपादिनाशे शरीरनाशादात्मनोऽपि नाशप्रसंगात् ।

नापीन्द्रियाणामात्मत्वम् , `योऽहं घटमद्राक्षं सोऽहमिदानीं स्पृशामि'इत्यनुसन्धानाभावप्रसङ्गात् ।

अन्यानुभूतेऽर्थे अन्यस्यानुसंधानायोगात् ।

तस्माद्देहेइन्द्रियव्यतिरिक्तो जीवः सुखदुःखादिवैचित्र्यात्प्रतिशरीरं भिन्नः ।

स च न परमाणुः ।

सर्वशरीरव्यापिसुखाद्यनुपलब्धिप्रसङ्गात् ।

न मध्यमपरिमाणवान् तथा सति अनित्यत्वप्रसङ्गेन कृथानाकृताभ्यागमप्रसङ्गात् ।

तस्मान्नित्यो विभुर्जीवः ॥

सुखाद्युपलब्धिसाधनमिन्द्रियं मनः ।

तच्च प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यं च ॥९॥

दीपिका

मनसो लक्षणमाह ।

सुखेति ।

स्पर्शरहित्वे सति क्रियावत्वं मनसो लक्षणम् ।

तद्विभजते ।

तच्चेति ।

एकैकस्यात्मन एकैकं मन इत्यात्मनामनेकत्वान् मसोऽप्यनेकत्वमित्यर्थः ।

परमाणुरूपमिति ।

मध्यमपरिमाणवत्त्वे अनित्यत्वप्रसङ्गादित्यर्थः ।

ननु मनो विभु स्पर्शरहित्वे सति द्रव्यत्वादाकाशादिवदिति चेत् न ।

मनसो विभुत्वे आत्ममनः संयोगस्याऽसमवायिकारणस्याभावाज्ज्ञानानुत्पत्तिप्रसङ्गः ।

न च विभुद्वयसंयोगोऽस्त्विति वाच्यम् ।

तत्संयोगस्य नित्यत्वेन सुषुप्त्यभावप्रसङ्गात, पुरीतद्रव्यतिरिक्तस्थले आत्ममनः संयोगस्य सर्वदा विद्यमानत्वात् ।

अणुत्वे तु यदा मनः पुरीतत् प्रविंशति तदा सुषुप्तिः यदा निस्सरति तदा ज्ञानोत्पत्तिरित्यणुत्वसिद्धिः ।

N/A

References : N/A
Last Updated : April 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP