शृंगारशतकम् - श्लोक ४१ ते ५०

’शृंगारशतकम्’काव्यात शॄंगाराचे महत्व संवादातून नीट वर्णन केले आहे.


आर्या

प्रियपुरतो युवतीनां तावत्पदमातनोति हृदि मानः ॥

भवति न यावच्चन्दनतरुसुरभिर्निर्मलः पवनः ॥४१॥

आर्या

सहकारकुसुमकेसरनिकरभरामोदमूर्च्छितदिगन्ते ॥

मधुरमधुविधुरमधुपे मधौ भवेत्कस्य नोत्कण्ठा ॥४२॥

वसन्ततिलका

अच्छाच्छचन्दनरसार्द्रकरा मृगाक्ष्यो

धारागृहाणि कुसुमानि च कौमुदी च ॥

मन्दो मरुत्सुमनसः शुचि हर्म्यपृष्ठं

ग्रीष्मे मदं च मदनं च विवर्धयन्ति ॥४३॥

शिखरिणी

स्रजो हृद्यामोदा व्यजनपवनश्चन्द्रकिरणाः

परागः कासारो मलयजरसः सीधु विशदम् ॥

शुचिः सौधोत्सङ्गः प्रतनु वसनं पङ्कजदृशो

निदाधार्ता ह्येतत्सुखमुपलभन्ते सुकृतिनः ॥४४॥

दोधक

तरुणीवैषोहीपितकामा विकसितजातीपुष्पसुगन्धिः ॥

उन्नतपीनपयोधरभारा प्रावृट् कुरुते कस्य न हर्षम् ?॥४५॥

मालिनी

वियदुपचितमेघं भूमयः कन्दलिन्यो

नवकुटजकदम्बामोदिनो गन्धवाहाः ॥

शिखिकुलकलकेकारावरम्या वनान्ताः

सुखिनमसुखिनं वा सर्वमुत्कण्ठयन्ति ॥४६॥

आर्या

उपरि घनं घनपटलं तिर्यग्गिरयोऽपि नर्तितमयूराः ॥

क्षितिरपि कन्दलधवला दृष्टिं पथिकः क्व यापयतु ?॥४७॥

शिखरिणी

इतो विद्युद्वल्लीविलसितमितः केतकितरोः

स्फुरद्गन्धः प्रोद्यज्जलदनिनदस्फूर्जितमितः ॥

इतः केकीक्रिडाकलकलरवः पक्ष्मलदृशां

कथं यास्यन्त्येते विरहदिवसाः संभृतरसाः ?॥४८॥

शिखरिणी

असूचीसं चारे तमसि नभसि प्रौढजलद

ध्वनिप्राये तस्मिन् पतति दृशदां नीरनिचये ॥

इदं सौदामिन्याः कनककमनीयं विलसितं

मुदं च ग्लानिं च प्रथयति पथिष्वेव सुदृशाम् ॥४९॥

शार्दूलविक्रीडित

आसारेषु न हर्म्यतः प्रिततमैर्यातुं यदा शक्यते

शीतोत्कम्पनिमित्तमायतदृशा गाढं समालिङ्ग्यते ॥

जाताः शीकरशीतलाश्च मरुतश्चात्यन्तखेदच्छिदो

धन्यानां बत दुर्सिनं सुदिनतां याति प्रियासङ्गमे ॥५०॥

N/A

References : N/A
Last Updated : April 01, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP