नीतिशतकम् - श्लोक ४१ ते ५०

'भर्तृहरि’कॄत नीतिशतक वाचल्याने नीतिमत्तेचे धडे मिळतात.


यस्यास्ति वित्तं स नरः कुलीनः

स पण्डितः स श्रुतवान् गुणज्ञः ।

स एव वक्ता स च दर्शनीयः

सर्वे गुणाः काञ्चनमाश्रयन्ति ॥४१॥

दौर्मन्त्र्यान्नृपतिर्विनश्यति यतिः सङ्गात् सुतो लालनाद्

विप्रोऽनध्यनात् कुलं कुतनयाच्छीलं खलोपासनात् ।

ह्रीर्मद्यानवेक्षणादपि कृषिः स्नेहः प्रावासाश्र-

यान्मैत्री चाप्रणयात् समृद्धिरनयात् त्यागप्रमादाद्धनम् ॥४२॥

दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।

यो न ददाति न भूङ्क्ते तस्य तृतीया गतिर्भवति ॥४३॥

मणिः शणोल्लीढः समरविजयी हेतिदलितो

मदक्षीबो नागः शरदि सरितः श्यानपुलिनाः ।

कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता

तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु नराः ॥४४॥

परिक्षीणः कश्चित् स्पृहयति यवानां प्रसृतये

स पश्चात् सम्पूर्णः कलयति धरित्रीं तृणसमाम् ।

अतश्चानैकान्त्याद् गुरुलघुतयाऽर्थेषु धनिना-

मवस्था वस्तूनि प्रथयति च सङ्कोचयति च ॥४५॥

राजन् दुधुक्षसि यदि क्षितिधेनुम् एतां

तेनाद्य वत्समिव लोकममुं पुषाण ।

तस्मिंश्च सम्यगनिशं परिपोष्यमाणे

नानाफलैः फलति कल्पलतेव भूमिः ॥४६॥

सत्यानृता च परुषा प्रियवादिनी च

हिंस्त्रा दयालुरपि चार्थपरा वदान्या ।

नित्यव्यया प्रचुरनित्यधनागमा च

वाराङ्गनेव नृपनीतिरनेकरुपा ॥४७॥

आज्ञा कीर्तिः पालनं ब्राह्मणानां दानं भोगः मित्रसंरक्षणं च ।

येषामेते षड्गुणा न प्रवृताः कोऽर्थस्तेषं पार्थिवोपाश्रयेण ॥४८॥

यद्धात्रा निजभालपट्टलिखितं स्तोकं वा महद्वा धनं

तत् प्राप्नोति मरुस्थलेऽपि नितरां मेरौ ततो नाधिकम् ।

तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथा

कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम् ॥४९॥

त्वमेव चातकाधार इति केषां न गोचरः ।

किमम्भोद वदास्माकं कार्पण्योक्तिं प्रतीक्षसे ॥५०॥

N/A

References : N/A
Last Updated : April 01, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP