नीतिशतकम् - श्लोक १ ते १०

'भर्तृहरि’कॄत नीतिशतक वाचल्याने नीतिमत्तेचे धडे मिळतात.


॥ श्री ॥

दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये ।

स्वानुभूत्येकनामाय नमः शान्ताय तेजसे ॥१॥

यां चिन्तयामि सततं मयि सा विरक्ता

साप्यन्यमिच्छति जनं स जनोऽन्यसक्तः ।

अस्मत्कृते च परिशुष्यति काचिदन्या

धिक् तां च तं च मदनं च इमां च मां च ॥२॥

अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः ।

ज्ञानलवदुर्विग्धं ब्रह्मापि नरं न रञ्जयति ॥३॥

प्रायः कन्दुकपातेनोत्पतत्यार्यः पतन्नपि ।

तथा पतत्यनार्यस्तु मृत्पिण्डपतनं तथा ॥४॥

लभेत सिकतासु तैलमपि यत्नतः पीड्यन्पिबेच्च

मृगतृष्णिकासु सलिलं पिपासार्दितः ।

कदाचिदपि पर्यटन्शशविषाणमासादयेन्नतु

प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥५॥

व्यालं बालमृणालतन्तुभिरसौ रोद्धुं समुज्जृम्भते

छेत्तुं वज्रमणीं शिरीषकुसुमप्रान्तेन सन्नह्यति ।

माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते

नेतुं वाञ्छति यः खलान्पथि सतां सूक्तैर्सुधास्यन्दिभिः ॥६॥

स्वायत्तमेकान्तगुणं विधात्रा

विनिर्मितं छदनमज्ञातायाः ।

विशेषतः सर्वविदां समाजे

विभूषणं मौनमपण्डितानाम् ॥७॥

यदा किञ्चितज्ञोऽहं द्विप इव मदान्धः समभवम्

तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः ।

यदा किञ्चित्किञ्चिद्बुधजनसकाशादवगतम्

तदा मूर्खोऽस्मीति ज्वर इव मदोमे व्यपगतः ॥८॥

कृमिकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं

निरुपमरसं प्रीत्या खादन्नरास्थि निरामिषम् ।

सुरपितमपि श्वा पार्श्वस्थं विलोक्य न शङ्कते

न हि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम् ॥९॥

शिरः शार्वं स्वर्गात् पशुपतिशिरस्तः क्षितिधरं

महीध्रादुत्तुङ्गादवनिमवनेश्चापि जलधिम् ।

अधोऽधो गङ्गेयं पदमुपगता स्तोकमथवा

विवेकभ्रष्टानां भवति विनिपातः शतमुखः ॥१०॥

N/A

References : N/A
Last Updated : April 01, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP