प्रथमोऽध्यायः - श्लोक ४१ ते ६०

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


चतुरस्त्रा महाधन्या द्विपाभा धनदायिनी । सिंहाभा सगुणान्पुत्रान्वृषाभा पशुवृद्धिदा ॥४१॥

वृत्ता सद्वित्तदा भूमिर्भ्रद्रपीठनिभा तथा । त्रिशूलरुपा वीराणामुत्पत्तिर्धनसौख्यदा ॥४२॥

लिगाभा लिंगिनां श्रेष्ठा प्रासादध्वजसन्निभा । पदोन्नति प्रकुरुते कुम्भाभा धनवर्द्धिनी ॥४३॥

त्रिकोणा शकटाकारा शूर्प्पव्यजनसन्निभा । क्रमेण सुतसौख्यार्थधर्महानिकरी स्मृता ॥४४॥

मुरजा वशहा सर्पमण्डूकाभा भयावह । नैःस्वं खरानुकारा च मृत्युदाऽजगरान्विता ॥४५॥

चिपिटा पौरुषैर्हीना मुद्गराभा तथैव च । काकोलूकनिभा तद्वद्दुःख्शोकभयप्रदा ॥४६॥

सर्पाभा पुत्रपौत्रघ्नी वंशाभा बंशहानिदा । शूकरोष्ट्राजसदृशी धनुःपरशुरुपिणी ॥४७॥

कुचैलान्मलिनान मूर्खान्ब्रह्मघ्नाञ्जनयेत सुतान । कृकलासशवाकारा मृतपुत्रा धनार्तिदा ।

दुर्गम्या पापिनां वंश्प्रजाभूमि परित्यजेत ॥४८॥

मनोरमा सुतप्रदा दृढा धनप्रदा मता । सुतार्थदा तथाप्युदक्सुरेशदिक्प्लवा मही ॥४९॥

गम्भीरशब्दा जनयेत्पुत्रान गम्भीरनिःस्वनान । तुंगा पदान्वितान्कुर्यात्समा सौभाग्यदायिनी ॥५०॥

विकटा शूद्रजातीनां तथा दुर्गनिवासिनाम । शुभदा नापरेषां च तस्कराणां शुभावहा ॥५१॥

स्ववर्णावर्णा स्वान्वर्णान्वर्णानामाधिपत्यदा । शुक्लवर्णा च सर्वेषां पुत्रपौत्रविवर्द्धिनी ॥५२॥

कुशकाशान्विता ब्रह्मवर्चसान कुरुते सुतान । दूर्वान्विता वीरजनिः फलाढ्या धनपुत्रदा ॥५३॥

नदीघाताश्रिता मूर्खान्मृत वस्तांस्त्थैव च । दरिद्रानश्ममध्यस्था गर्तावस्था मृषायुतान ॥५४॥

विवरा पशुपुत्रार्त्तिदायिनी सौख्यहारिणी । बक्राति वक्रा जनयेत्पुत्रान्विद्याविहिनकान ॥५५॥

शूर्पमाजारलकुट-निभा भीतिसुतार्तिदा । मुसला मुसलान्पुत्राञ्जनयेद्वंशघातकान ॥५६॥

घोरा घोरप्रदा वायुपीडिता वायुभीतिदा । भल्लभिल्लकसंयुक्ता पशुहानिप्रदा सदा ॥५७॥

विकटा विकटान पुत्राञ्छवश्रृगालनिभांस्तथा । ददाति रुक्षा परुषा दुर्वचाञ्जनयेत्सुतान ॥५८॥

गृहस्वामिभयञ्चत्त्ये वल्मीके विपदाः स्मृताः । धूर्तालयसमीपे तु पुत्रस्य मरणं ध्रुबम ॥५९॥

चतुष्पथे त्वकीर्तिः स्यादुव्देगो देवसद्मनि । अर्थहानिश्च सचिवे श्वभ्रे विपद उत्कटाः ॥६०॥

गर्तायां तु पिपासा स्यात्कूर्माभे धननाशनम ॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP