-
आवर्तन, पुनरावर्तन, (दुखणे) उलटणे
-
प्रत्यापतन होणे
-
(दुखणे) उलटणे
-
To RELAPSE , v. n.पुनः पत् (c. 1. पतति -तितुं), पुनर् आगम् (c. 1. -गच्छति -गन्तुं), पुनर् आवृत् (c. 1. -वर्त्तते -र्त्तितुं), प्रत्यावृत्, पर्यावृत्,आवृत्, पुनर्ग्रस्तः -स्ता -स्तं भू, पुनः पीडितः &c. भू, पुनराविष्टः -ष्टा -ष्टंभू;
‘relapse into a former state,’ पूर्व्वावस्थां or पूर्व्वदशां गम् or आपद् or इ or प्राप्, पूर्व्ववद् भू;
‘relapse into vice,’ पुनर् व्यसनीभू, पुनर् व्यभिचारी भू, पुनर् व्यभिचारं कृ, पुनर् व्यभिचर्, पुनर्धर्म्माद् भ्रंश्, पुनर् धर्म्म त्यज्, पुनः सत्यथाद् भ्रंश् or च्यु or विचल्or उत्क्रम्;
‘relapse into a fever,’ पुनर् ज्वरग्रस्तः -स्ता -स्तं भू,पुनर्ज्वरी -रिणी &c. भू, पुनर्ज्वरातुरः -रा -रं भू.
Site Search
Input language: