-
Disabuse,v. t.
भ्रमं निरस् 4 U or उच्छिद् 7 P or अपनी 1 P, or हृ 1 P or अपाकृ 8 U, भ्रांतेर्मुच् 6 P.
-
अपसमज दूर करणे
-
To DISABUSE , v. a.
(Undeceive) भ्रमं or भ्रान्तिं or मोहं or मिथ्यामतिंछिद् (c. 7. छिनत्ति, छेत्तुं) or अपनी (c. 1. -नयति, नेतुं) or हृ (c. 1. हरति, हर्त्तुं), भ्रान्तेर् मुच् (c. 6. मुञ्चति, मोक्तुं), मुक्तभ्रान्तिं कृ, विगतमोहं-हां -हं कृ.
Site Search
Input language: