-
मुका
-
Dumb,a.
मूक, जड, जडवाच्, वाग्रहित, वाक्- -शक्तिहीन, अनालाप, अवाच्.
-
-ly,adv.
मूकवत्, निःशब्दं; तूष्णीं, वाग्व्यतिरेकेण.
-
DUMB , a.
मूकः -का -कं, जडवाक्m. n.(च्), स्तब्धवाक्m. n., जडः-डा -डं, अवाक्m. n., वाग्रहितः -ता -तं, वागिन्द्रियविकलः -ला-लं, वाक्शक्तिहीनः -ना -नं, मुद्रितमुखः -खा -खं, निःशब्दः -ब्दा -ब्दं,निर्वचनः -ना -नं, अनालापः -पा -पं.
Site Search
Input language: