कृष्णस्य मित्रम्
Ex. कृष्णः सुदामः च सान्दिपनि- आश्रमे आस्ताम्
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
एकः गन्धर्वः
Ex. सुदामः पुराणे दृश्यते
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
kasسُداما
oriସୁଦାମା
urdسوداما
महाभारतकालीनम् एकं जनपदम् ।
Ex. सुदामस्य उल्लेखः महाभारते अस्ति ।
ONTOLOGY:
पौराणिक स्थान (Mythological Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)