-
RUBBED , p. p.
घर्षितः -ता -तं, आघर्षितः &c., संघर्षितः &c., अभिघर्षितः&c., मर्दितः -ता -तं, मृदितः &c., परिमृदितः &c., घृष्टः -ष्ठा -ष्टं, मृष्टः&c., प्रमृष्टः &c., परिमृष्टः &c., मार्जितः -ता -तं, परिमार्जितः &c., प्रमार्जितः &c., सम्मार्जितः &c., प्रक्षालितः &c., आघट्टितः &c. —
(Rubbed out) अपमृष्टः -ष्टा -ष्टं, व्यामृष्टः &c., निर्मृष्टः &c.
Site Search
Input language: