-
To GASP , v. n.मुखं व्यादाय कृच्छ्रेण श्वासप्रश्वासं कृ, कृच्छ्रेण श्वस् (c. 2. श्वसिति -तुं) or प्राण् (c. 2. प्राणिति -तुं), दुःश्वासं कृ, प्राणकृच्छ्रोपहतः-ता -तं भू.
-
Gasp,v. i.
कृच्छ्रेण श्वस् or अन् 2 P, दुः- -खेन श्वस्, स्थूलस्थूलं निश्वस्. -s.उच्छ्वासः, निश्वासः, कृच्छ्रोछ्वासः, कष्टश्वासः.
-
धापा टाकणे
-
GASP , s.
दुःश्वासः, श्वासः, श्वसितं, दुःश्वसितं, उच्छ्वासः, उच्छ्वसितं, प्राणः.
Site Search
Input language: