-
Fervid,a.
प्रचंड, तीव्र, तीक्ष्ण, उत्तप्त, साति- -शय, प्रखर, तिग्म, उग्र.
-
FERVID , a.
तप्तः -प्ता -प्तं, सन्तप्तः -प्ता -प्तं, उपतप्तः -प्ता -प्तं, अभितप्तः -प्ता -प्तं, उत्तप्तः -प्ता -प्तं, चण्डः -ण्डा -ण्डं, प्रचण्डः -ण्डा -ण्डं, उष्णः -ष्णा -ष्णं,तीक्ष्णः -क्ष्णा -क्ष्णं, तीव्रः -व्रा -व्रं, तिग्मः -ग्मा -ग्मं.
-
-Fervour,s.
प्र-, चंडता, तीव्रता, तीक्ष्णता, उत्तापः, उत्कट- -ता, व्यग्रता; ‘religious f.’ अतिभक्ति f.,भक्तिव्यग्रता, श्रद्धोन्मादः.
Site Search
Input language: