-
Ruddy,a.
रक्त, अरुण;See
-
adj
-
RUDDY , a.
रक्तवर्णः -र्णा -र्णं, अरुणः -णा -णं, अरुणवर्णः &c.;
‘ruddy- faced,’ रक्तमुखः -खा -खं, अरुणमुखः &c., रक्तकपोलः -ला -लं;
‘ruddy-goose, or Brahmany duck,’ चक्रवाकः, चक्रः, रात्रिवि-श्लेषगामीm.
-
Red.
Site Search
Input language: