-
(punctilious) साक्षेपी
-
पापभीरु
-
SCRUPULOUS , a.
(Hesitating) शङ्की -ङ्किनी -ङ्कि (न्), आशङ्की &c., शङ्कान्वितः -ता -तं, आशङ्कान्वितः &c., सशङ्कः -ङ्का -ङ्कं, संशयी &c., सन्देही &c., शङ्काशीलः -ला -लं, आशङ्काशीलः &c. —
(Exact, nice, precise) सूक्ष्मः -क्ष्मा -क्ष्मं, अतिसूक्ष्मः &c., सूक्ष्मदृष्टिः -ष्टिः -ष्टि, सूक्ष्म-दर्शी -र्शिनी &c., सूक्ष्माचारी &c., अतिसूक्ष्माचारी &c., अत्याचारः -री-रं, अत्याचारी &c.
Site Search
Input language: