-
केविलवाणा
-
अनुकंपनीय
-
adj
-
PITIFUL , a.
(Compassionate) कारुणिकः -की -कं, करुणः -णा -णं,सकरुणः -णा -णं, करुणाशीलः -ला -लं, दयालुः -लुः -लु, दयावान्-वती -वत् (त्), सदयः -या -यं, दयायुक्तः -क्ता -क्तं, दयामयः -यी -यं,दयाविशिष्टः -ष्टा -ष्टं, दयान्वितः -ता -तं, दयापूर्णः -र्णा -र्ण, दयाढ्यः -ढ्या ढ्यं, दयासम्पन्नः -न्ना -न्नं, दयार्द्रः -र्द्रा -र्द्रं, दयार्द्रचित्तः -त्ता -त्तं, दया-र्द्रमनस्कः -स्का -स्कं, दयारूपः -पा -पं, करुणामयः &c., कृपामयः &c., कृपावान् &c., कृपालुः &c., सानुकम्पः -म्पा -म्पं, घृणावान् &c., घृणी&c., घृणाशीलः &c., हृदयालुः &c., हृदयवान् &c. The following are phrases for a pitiful person: दयासागरः, दयानिधिःm., दयाकरः, करुणासागरः, करुणानिधिःm., अनाथनाथः, अनाथबन्धुःm., दीननाथः, दीनबन्धुःm., दीनवत्सलः. —
(Exciting pity) SeePITEOUS. —
(Miserable, wretched) दीनः -ना -नं, कृपणः -णा -णं,तुच्छः -च्छा -च्छं, क्षुल्लकः -का -कं.
Site Search
Input language: