Dictionaries | References उ उत्सवः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 उत्सवः संस्कृतम् (Sanskrit) WordNet | Sanskrit Sanskrit | | noun सः शुभावसरः यदा जनाः एकत्रिताः भवन्ति। Ex. पितृष्वसा विवाहस्य उत्सवे उपस्थातुम् आगतवती। ONTOLOGY:अवधि (Period) ➜ समय (Time) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:gujપ્રસંગ kanಮದುವೆಯ ಹತ್ತಿರದ ದಿನ kasتقریٖب malശുഭവേള oriଉତ୍ସବ noun यस्मिन् दिने किमपि नियतं शुभकार्यं क्रियते। Ex. ईद इति उत्सवः पुनः कदा भविष्यति। ONTOLOGY:अवधि (Period) ➜ समय (Time) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:समारोहःWordnet:benউত্সব mniꯍꯔꯥꯎ ꯇꯌꯥꯝꯕꯒꯤ꯭ꯀꯨꯝꯃꯩ panਤਿਉਹਾਰ telఉత్సవము urdجشن , تہوار , تقریب noun किमपि धार्मिकं सामाजिकं वा मङ्गलं वा शुभं कार्यं यत् सोत्साहं निर्वर्त्यते। Ex. स्वतंत्रतादिनम् अस्माकं राष्ट्रियः उत्सवः अस्ति। HYPONYMY:महाकुम्भम् अर्द्धोदयः ओणमः पोङ्गलः गणेशचतुर्थी वसन्तपञ्चमी कुम्भपर्व गणेशोत्सवः नागपञ्चमी बैसाखीः लोहडी भ्रातृ द्वितीया पर्वस्नानम् कजली उत्सवः धनत्रयोदशी देवोत्थानैकादशी होलिकोत्सवः मनोरथतृतीया रक्षाबन्धनम् दीपोत्सवः विजयादशमी ईद उल फित्र हरतालिका रथयात्रा गुरुपर्वः मोहर्रमोत्सवः होलिका सरहुलोत्सवः इन्द्रदमनः धूलिवन्दनम् ONTOLOGY:सामाजिक कार्य (Social) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:पर्व पर्वाहः पर्वरीणम् उत्सवदिनम् महः उद्धर्षः यात्रा उद्धवः क्षणः अभ्युदयः चर्चरीWordnet:asmউৎসৱ bdरंजाथाइ benউত্সব gujતહેવાર hinत्योहार kanಹಬ್ಬ kasبوٚڑ دۄہ kokसण malഉത്സവം marसण mniꯀꯨꯝꯃꯩ nepपर्व oriଉତ୍ସବ panਤਿਉਹਾਰ tamவிழா telపండుగ urdتہوار , جشن See : समुत्सवः, क्रोधः Related Words उत्सवः कजरी उत्सवः कजली उत्सवः टेसू उत्सवः टेसू ಮದುವೆಯ ಹತ್ತಿರದ ದಿನ ग्रामम उत्सवः गुढीपाडवा उत्सवः تقریٖب પ્રસંગ ശുഭവേള पर्व பண்டிகை ఉత్సవము ઉત્સવ तक़रीब मान दिवप उत्सव ଉତ୍ସବ উৎসৱ ਤਿਉਹਾਰ कजरी மழைக்கால பண்டிகை కజలీ કજરી ઉત્સવ କଜଳୀପର୍ବ ಮಳೆಗಾಲದ ಒಂದು ಹಬ್ಬ ഉത്സവം بوٚڑ دۄہ તહેવાર त्योहार ಹಬ್ಬ উত্সব सण விழா কাজরি ਕਜਲੀ കജലി कजली रंजाथाइ کَجلی పండుగ ಉತ್ಸವ ire choler उत्सवदिनम् उद्धर्षः समारोहः पर्वरीणम् पर्वाहः anger महः अभ्युदयः epulation merry-making बैसाखीः उर्सः कौकिलः अशोकव्रतम् अश्वत्रिरात्रः house-warming पोङ्गलः हरिबोधदिनम् gala fete glee गणेशोत्सवः आश्विनः ईद-उल-फित्र ईदगाहः ओणमः ग्राममः वार्षिकोत्सवः सम्माननोत्सव शुक्लादिश्रावणकृष्णसप्तमी शुक्लादिश्रावणकृष्णाष्टमी अनुनिर्वाप्या अवियोगतृतीया festivity गुरुपर्वः त्रिसूरनगरम् त्र्यनीका रासोत्सवः भ्रातृ द्वितीया महोत्सवः मृगसत्त्रम् मङ्गलोत्सवः नवरात्रम् पौषम् jocularity hilarity gayety उद्धवः अधिकमासः रक्षाबन्धनम् हिन्दोलोत्सवः होलिकोत्सवः gladness क्षणः सरहुलोत्सवः Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP