-
न. खंडन
-
न. निराकरण
-
REFUTATION , s.
खण्डनं, वाक्यखण्डनं, पक्षाघातः, बाधा -धः, निरासः,वाक्यनिरासः, वाक्यनिरसनं, निराकरणं, वाक्यनिराकरणं, प्रत्याख्यानं,उपमर्दः, अधरीकरणं, आधर्षणं, विक्षेपः, वितण्डा, जल्पः, अनिश्चयः;
‘other side of the argument,’ उत्तरपक्षः.
Site Search
Input language: