-
भंजित
-
CRACKED , p. p.
स्फोटितः -ता -तं, स्फुटितः -ता -तं, भिन्नः -न्ना -न्नं, भग्नः-ग्ना -ग्नं, विदीर्णः -र्णा -र्णं, विदलितः -ता -तं, विदलीकृतः -ता -तं,विघट्टितः -ता -तं, छिद्रितः -ता -तं, दरितः -ता -तं, दर्दरः -रा -रं. —
(As sound) स्वरभग्नः -ग्ना -ग्नं;
‘a cracked note,’ अपस्वरः, विस्वरः;
‘a cracked voice,’ काकस्वरं. —
(Crazy) वातुलः -ला -लं, बुद्धि-विकलः -ला -लं.
-
adj
Site Search
Input language: