-
आस्पदम् [āspadam] [आ-पद्-घ सुट् च]
-
A place, site, seat, room; तस्यास्पदं श्रीर्युवराजसंज्ञितम् [R.3.36;] ध्यानास्पदं भूतपतेर्विवेश [Ku.3.43,5.1,48,69;] कथं तादृशानां गिरि वैतथ्यमास्पदं कुर्यात् [K.174;] राजन्यास्पदमलभत [Dk.16] obtained a hold on the king.
-
(Fig.) An abode, subject, receptacle; निधनता सर्वापदामास्पदम् [Mk.1.14;] करिण्यः कारुण्यास्पदम् [Bv.1.2.] आस्पदं त्वमसि सर्वसंपदाम् [Ki.13.39;] so दोष˚, उपहास˚ &c.
-
Rank, position, station; काव्यार्थभावनेनायमपि सभ्यपदास्प- दम् D.
Site Search
Input language: