-
Fawn,s.
मृगशावः-वकः, मृगपोतः-शिशुः, हरिणवत्सः, कुरंगकः. -v. i. (upon) चाटु- -वचनैः आराध् c. or तुष् c., साष्टांगपात् सांत्व् 10 or उप-लल् 10, उपच्छंद् 10, छंदं अनुवृत् 1 A or अनुरुध् 4 A.
-
-er,s.
चाटुकारः, सांत्ववादः.
-
-ing,s.
उपलालनं, चाटूक्तिभिः आराधनं, उपच्छंदनं, चाटुवचनं.
-
-ingly, adv.
चाटूक्त्या, स्तुतिपूर्वं.
Site Search
Input language: