Dictionaries | References
s

shaking

   
Script: Latin

shaking     

English WN - IndoWordNet | English  Any
noun  
Wordnet:
asmশিঁয়ৰি
bdबागदावनाय , बाद्दावनाय , संखिनाय , समखिनाय , बिखा मावनाय
hinदहल
kasٹاسرارٔے
kokखप्प , घब्ब , कच्च , कल्ल
nepकमाइ , थरथराइ
oriକମ୍ପ , ଥର , କମ୍ପନ|
telఅతిగా భయపడుట
urdدہل

shaking     

धातूशास्त्र | English  Marathi
= jolting

shaking     

A Dictionary: English and Sanskrit | English  Sanskrit
SHAKING , s.क्षोभः -भणं, विक्षोभः, संक्षोभः, कम्पः, -म्पनं, विकम्पः, वेपनं,चलनं, विचलनं, आस्फालनं, आन्दोलनं, वेल्लनं, वेल्लितं, धूननं, विधूननं,धूनिःf., विधुननं, विधुतिःf., विधूतिः, विधुवनं, एजनं, स्फुरणं.
ROOTS:
क्षोभभणंविक्षोभसंक्षोभकम्पम्पनंविकम्पवेपनंचलनंविचलनंआस्फालनंआन्दोलनंवेल्लनंवेल्लितंधूननंविधूननंधूनिविधुननंविधुतिविधूतिविधुवनंएजनंस्फुरणं
SHAKING , part.
(Moving about, trembling) चलनः -ना -नं, कम्पनः-ना -नं, सकम्पः -म्पा -म्पं, वेपमानः -ना -नं, चलः -ला -लं, चञ्चलः&c., लोलः &c., कम्प्रः -म्प्रा -म्प्रं, तरलः -ला -लं, दोलायमानः -ना-नं, चलाचलः &c., पारिप्लवः -वी -वं, परिप्लवः &c., क्ष्मायिता -त्री -तृ(तृ), एजिता &c. —
(Causing to shake) क्षोभकः -का -कं, क्षोभ-कारी -रिणी &c., धुन्वन् -न्वती -न्वत् (त्), विधुन्वन् &c., धुन्वानः-ना -नं, एजयन् &c., एजकः -का -कं.
ROOTS:
चलननानंकम्पनसकम्पम्पाम्पंवेपमानचललालंचञ्चललोलकम्प्रम्प्राम्प्रंतरलदोलायमानचलाचलपारिप्लववीवंपरिप्लवक्ष्मायितात्रीतृ(तृ)एजिताक्षोभककाकंक्षोभकारीरिणीधुन्वन्न्वतीन्वत्(त्)विधुन्वन्धुन्वानएजयन्एजक

Related Words

shaking   shaking apparatus   shaking concentrators   shaking palsy   shaking table   shaking test   एजक   trembling palsy   आधवनम्   आलुल   jolting   सशिरःकम्पम्   अप्रकम्पिन्   अभिकम्पनम्   उद्धूति   एजनम्   बाहुप्रचालकम्   भुवनच्यव   ध्रुवच्युत्   लोडनम्   विधुवनम्   विलोलनम्   शिरःकम्पिन्   शिरोधूनन   स्फारणम्   झाडझूड   हस्तसंधुनकम्   उद्धूननम्   रथक्षोभ   निजानुका   पर्वतच्युत्   विधवनम्   विधुतपक्ष   विधूतवेश   शिरःकंप   वैंचपाखड   अंगकंप   झाडपखंड   अस्खल   कवडेफोक   उद्वपन   उन्मथ्य   धन्वच्युत्   परिविक्षोभ   पाखडणी   प्रकम्पिन्   लटपटणी   विधुननम्   विश्वमेजय   संक्षोभिन्   स्वरिङ्गण   हांदळहिंदळ   हांदुळहिंदूळ   हिसकाहिसक   आकम्पनम्   कंपवायु   धुनन   धुनान   विधाव्य   वनाकम्प   आकम्प   उल्लल   धूनन   धूनि   हिसकाफिसक   आवेध   झाडपाखड   अनङ्गमेजय   डचमळ   shaker   कम्पिन्   अवधूनन   एजन   दुश्च्यावन   मङ्कु   प्रवेपिन्   धौतरि   क्रन्दनु   प्रचालन   विकम्पिन्   वेपमान   शिरःकम्प   संचलनम्   उन्माथिन्   कंपमान   धूति   दोधूयमान   क्ष्मायितृ   पाखडणें   लेला   विलोलन   विधूति   वेल्ल   व्यालोल   अभिव्लङ्ग   उल्ललत्   एजथु   केपि   दलदलीत   विधवन   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP