Dictionaries | References
s

sacrificial

   
Script: Latin

sacrificial     

A Dictionary: English and Sanskrit | English  Sanskrit
SACRIFICIAL , a.यज्ञियः -या -यं, याज्ञियः -यी -यं, ऐष्टिकः -की -कं, यज्ञीयः-या -यं, यज्ञसम्बन्धी -न्धिनी &c., यज्ञविषयकः -का -कं, हुतः -ता -तं,आहवनीयकः -का -कं, वैतानः -नी -नं, वैतानिकः -की -कं, पौर्त्तिकः-की -कं, यज्ञ in comp.
(Fit for a sacrifice) मेध्यः -ध्या -ध्यं,यज्ञियः -या -यं, याज्ञियः &c., यज्ञ in comp.;
‘sacrificial vessel,’ यज्ञपात्रं, यज्ञभाजनं, पूजाभाण्डं, पात्रीयः;
‘sacrificial thread or cord worn over the left shoulder and under the right by the three principal classes,’ यज्ञोपवीतं, उपवीतं, यज्ञसूत्रं, पवित्रं,सावित्रं, पञ्चवटः, पञ्चावटः, द्विजायनी;
‘one invested with it,’ यज्ञोपवीतीm.(न्), उपवीतीm.;
‘the same cord passed over the right shoulder,’ प्राचीनावीतं;
‘one so wearing it,’ प्राची-नावीतीm.;
‘the same suspended over the neck,’ निवीतं;
‘one so wearing it,’ निवीतीm.;
‘sacrificial fire,’ होमाग्निःm., समूह्यः, परिचाय्यः, उपचाय्यः;
‘grass,’ कुशः -शं, पवित्रकं, पवित्रं,दर्भः, कुथः.
ROOTS:
यज्ञिययायंयाज्ञिययीऐष्टिककीकंयज्ञीययज्ञसम्बन्धीन्धिनीयज्ञविषयककाहुततातंआहवनीयकवैताननीनंवैतानिकपौर्त्तिकयज्ञमेध्यध्याध्यंयज्ञपात्रंयज्ञभाजनंपूजाभाण्डंपात्रीययज्ञोपवीतंउपवीतंयज्ञसूत्रंपवित्रंसावित्रंपञ्चवटपञ्चावटद्विजायनीयज्ञोपवीती(न्)उपवीतीप्राचीनावीतंप्राचीनावीतीनिवीतंनिवीतीहोमाग्निसमूह्यपरिचाय्यउपचाय्यकुशशंपवित्रकंदर्भकुथ

Related Words

sacrificial   sacrificial anodes   sacrificial protection   होमशाळा   समीध्   अभियज्ञ   अग्निहवन   अङ्गकर्मन्   अङ्गयाग   हविर्ग्रहणी   होमतुरंग   होमतुरङ्ग   होमभाण्ड   होमेन्धन   मखक्रिया   मखवेदी   यज्ञयशस   यज्ञहुत्   यज्ञाग्नि   यज्ञोत्सव   निवापदत्ति   निवापान्न   नृम्णायि   क्रतुकर्मन्   क्रतुदक्षिणा   क्रतुहय   पात्रीयम्   शामिली   शामीनम्   अयूप   बर्हिःष्ठ   मियेध   मियेध्य   मौंजी   अग्निश्रोणि   घर्मेष्टका   होमकर्मन्   होमदर्वी   होमयूप   सयज्ञपात्र   अश्वहविस्   आघारण   उत्तरबर्हिस्   इडोपहवन   इष्टापूर्तस्यापरिज्यानि   बर्हिस्तृण   दाश्वध्वर   यज्ञपात्रीय   यज्ञायुधिन्   यागकर्मन्   प्रस्तरभाजन   प्राज्यदक्षिण   त्रियूप   दक्षिणावर्जम्   पात्रीव   पिष्टसंयवन   पिष्टोद्वपनी   पुनस्तति   पुम्पशु   पशुगण   पुरोडाशबृगल   लताकुश   वालकेशी   सबर्हिस्   वाजपेययूप   वैतानस्थ   वैश्यसव   हयचर्या   कडितुल   होमाग्नि   अग्निचयन   अग्निचिति   अग्निनयन   अग्निपरिधान   अग्निप्रायश्चित्त   अग्निविमोचन   अग्निशरण   अग्निशाल   अग्निसंचय   अङ्गक्रिया   अङ्गापूर्व   सुबर्हिस्   हव्यसूक्ति   हेमयज्ञोपवीतवत्   सोपर   सम्मयन   सहस्फ्य   आधीतयजुस्   जुहूरा   अश्वचर्या   अश्वापद्   अनुवेद्यन्तम्   अन्यङ्गश्वेत   अपानभृत्   इष्टी   अर्काहुति   अवभृथस्नपन   ऊर्द्ध्वपात्र   ऋत्विक्पथ   एकेष्टका   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP