Dictionaries | References
o

overwhelmed

   
Script: Latin

overwhelmed     

A Dictionary: English and Sanskrit | English  Sanskrit
OVERWHELMED , p. p.मर्दितः -ता -तं, अवमर्दितः &c., अवपातितः &c., सम्पिष्टः -ष्टा -ष्टं, आच्छन्नः -न्ना -न्नं, आच्छादितः -ता -तं, आवृतः -ता -तं,आक्रान्तः -न्ता -न्तं, समाक्रान्तः &c., आकीर्णः -र्णा -र्णं, मग्नः -ग्ना -ग्नं,निमग्नः &c., प्रमग्नः &c., गाहितः &c., अभिप्लुतः &c., अभिपरिप्लुतः&c., समभिप्लुतः &c., उपप्लुतः &c., परिप्लुतः &c., समाप्लुतः &c., सम्प्लुतः &c., उपद्रुतः &c., ग्रस्तः -स्ता -स्तं, परिगतः &c., आकुलः -ला-लं;
‘with care,’ चिन्तामग्नः &c., चिन्ताकुलः &c.;
‘with shame,’ ह्रीपरिगतः &c.
ROOTS:
मर्दिततातंअवमर्दितअवपातितसम्पिष्टष्टाष्टंआच्छन्नन्नान्नंआच्छादितआवृतआक्रान्तन्तान्तंसमाक्रान्तआकीर्णर्णार्णंमग्नग्नाग्नंनिमग्नप्रमग्नगाहितअभिप्लुतअभिपरिप्लुतसमभिप्लुतउपप्लुतपरिप्लुतसमाप्लुतसम्प्लुतउपद्रुतग्रस्तस्तास्तंपरिगतआकुललालंचिन्तामग्नचिन्ताकुलह्रीपरिगत

Related Words

overwhelmed   साध्वसविप्लुत   अनुपप्लुत   दर्यागर्क   शोकपरिप्लुत   शोकविकल   व्यसनान्वित   व्यसनाप्लुत   परितप्तमुख   समुपप्लुत   सम्मग्न   प्रव्लीन   सम्परिप्लुत   काढाओढ्याचा धनी   अपधाकणें   आल्पुत   आकूळ   बन्दीकृत   समाप्लुत   अभिप्लुत   समभिप्लुत   परायत्त   परिप्लुत   संरब्ध   अभिपरिप्लुत   शोकाकुल   संवीत   गडत   संरभ्   आकुल   निमग्न   ग्रसित   गडद   गया   अवरुद्ध   राघव   शोक   विधुर      सुभद्रा   रति   उदयन   जमदग्नि   पर   दक्ष   इन्द्र   कृष्ण   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   foreign instrument   foreign investment   foreign judgment   foreign jurisdiction   foreign law   foreign loan   foreign mail   foreign market   foreign matter   foreign minister   foreign mission   foreign nationals of indian origin   foreignness   foreign object   foreign office   foreign owned brokerage   foreign parties   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP