Dictionaries | References
o

obscure

   
Script: Latin

obscure     

English WN - IndoWordNet | English  Any
adj  
Wordnet:
asmঅখ্যাত , অপ্রসিদ্ধ , অবিখ্যাত , অনামী
bdमिथिजायि , मिथिसारजायि
gujઅપ્રસિદ્ધ , અખ્યાત , અનામ , બેનામ , અવિખ્યાત , અવિત્ત , અવિદિત
hinअख्यात , अप्रसिद्ध , अनाम , अविख्यात , बेनाम , अनामक , अवित्त , अविदित
kasنامعلوٗم
kokअप्रसिद्ध
malപ്രസിദ്ധമല്ലാത്ത.
marअनाम , अप्रसिद्ध
nepअख्यात , अप्रसिद्ध , अनाम , अविख्यात , बेनाम , अनामक
oriଅଖ୍ୟାତ , ଅପ୍ରସିଦ୍ଧ , ଅବିଖ୍ୟାତ
panਬੇਨਾਮ , ਅਨਾਮ , ਅਪ੍ਰਸਿੱਧ
sanअप्रसिद्ध , अख्यात , अविदित
telమారుమూలైన , అప్రసిద్ధమైన , పేరుపొందని , మఱుగైన , చాటుగల , చీకటిలోగల , తెలియని
urdغیر مشہور , بے نام , غیر معروف , غیر شہرت یافتہ

obscure     

भूगोल  | English  Marathi
(not readily seen) अस्पष्ट
(dark, dim) अंधुक
अस्पष्ट करणे
अंधुक करणे

obscure     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Obscure,a.तमोवृत, सांधकार, निष्प्रभ, मलिन, सतिमिर, निस्तेजस्, तमस्विन्.
ROOTS:
तमोवृतसांधकारनिष्प्रभमलिनसतिमिरनिस्तेजस्तमस्विन्
2अ- -प्रसिद्ध, नातिविश्रुत, अविज्ञात, अख्यात, अ- -ल्पकीर्ति, लघुप्रतिष्ठ.
ROOTS:
प्रसिद्धनातिविश्रुतअविज्ञातअख्यातल्पकीर्तिलघुप्रतिष्ठ
3नि-, गूढ, दुर्बोध, क्लिष्ट, दुर्ज्ञेय, गहन, दुर्गम, विषम, अप्रकाश, अस्पष्ट, अस्फुट, गूढार्थ, अव्यक्त. -v. t. (तमसा) प्र-आ-च्छद् 10, आ-वृ 5 U, उप-रुध् 7 U, अंतरयति (D.), मलिनी-तिमिरी-कृ 8 U, मलिनयति-तिमिरयति- (D.), प्रभां-तेजः-हृ 1 P or क्षि 1, 5 P.; ‘o. with clouds’ मेघैः आच्छद् or आवृ
ROOTS:
निगूढदुर्बोधक्लिष्टदुर्ज्ञेयगहनदुर्गमविषमअप्रकाशअस्पष्टअस्फुटगूढार्थअव्यक्ततमसाप्रआच्छद्आवृउपरुध्अंतरयतिमलिनीतिमिरीकृमलिनयतितिमिरयतिप्रभांतेजहृक्षिमेघैआच्छद्आवृ
2गहनीकृ, गूढीकृ;ex. by (a.).
ROOTS:
गहनीकृगूढीकृ
3 ((fig.)) प्रत्या-दिश् 6 P, प्रत्या-ख्या 2 P, प्रच्छद्;See
ROOTS:
प्रत्यादिश्प्रत्याख्याप्रच्छद्
Eclipse. ‘o. er of Śri’ प्रत्यादेशः श्रियः (V. 1).
ROOTS:
प्रत्यादेशश्रिय
-ation,s.मलिनीकरणं, कांति-प्रभा-हरणं.
ROOTS:
मलिनीकरणंकांतिप्रभाहरणं
2 तेजः or प्रभा-क्षयः or हानिf.,निष्प्रभता, सांध- -कारता.
ROOTS:
तेजप्रभाक्षयहानिनिष्प्रभतासांधकारता
-ed,a.तमोवृत, नष्ट-क्षीण-मलिन- -क्षत-प्रभ-कांति-प्रकाश, मलिन, निस्तेजस्, हत- -ज्योतिस्.
ROOTS:
तमोवृतनष्टक्षीणमलिनक्षतप्रभकांतिप्रकाशमलिननिस्तेजस्हतज्योतिस्
-ity, -ness,s.निष्प्रभता, तेजः or कांति-क्षयः or हानिः, तमस्n.,तमिस्रं, अंध- -कारः.
ROOTS:
निष्प्रभतातेजकांतिक्षयहानितमस्तमिस्रंअंधकार
2गूढता, गहनता, अस्फुटता, दुर्बोधता.
ROOTS:
गूढतागहनताअस्फुटतादुर्बोधता
3अप्रसिद्धि-अविख्याति-f.,अल्पप्रतिष्ठा-कीर्ति f.
ROOTS:
अप्रसिद्धिअविख्यातिअल्पप्रतिष्ठाकीर्ति
-ly,adv.निष्प्रभं, सतिमिरं, सांधकारं.
ROOTS:
निष्प्रभंसतिमिरंसांधकारं
2 गूढं, दुर्बोधं, असुगमं, अस्पष्टं, अव्यक्तं.
ROOTS:
गूढंदुर्बोधंअसुगमंअस्पष्टंअव्यक्तं

obscure     

A Dictionary: English and Sanskrit | English  Sanskrit
OBSCURE , a.
(Dark, dim) निष्प्रभः -भा -भं, निःप्रभः &c., अप्रभः &c., मलिनः -ना -नं, मलिनप्रभः &c., निस्तेजाः -जाः -जः (स्), तेजोहीनः-ना -नं, अप्रकाशः -शा -शं, सान्धकारः -रा -रं, सतिमिरः -रा -रं,तमस्वी -स्विनी -स्वि (न्), दुर्दर्शः -र्शा -र्शं. —
(Not easily understood, not clear) गढः -ढा -ढं, गूढार्थः -र्था -र्थं, गूढार्थकः -का -कं, निगूढः -ढा -ढं, दुर्ज्ञेयः -या -यं, दुर्गमः -मा -मं, दुर्बोधः -धा -धं, बोधागम्यः-म्या -म्यं, व्याख्यागम्यः &c., अव्याख्येयः -या -यं, अस्पष्टः -ष्टा -ष्टं,अव्यक्तः -क्ता -क्तं, अस्फुटः -टा -टं, गहनार्थः &c., कठिनः -ना -नं. —
(Not noted) अप्रसिद्धः -द्धा -द्धं, अख्यातः -ता -तं, अविख्यातः &c., अल्पप्रतिष्ठः -ष्ठा -ष्ठं, अल्पकीर्त्तिः -र्त्तिः -र्त्ति.
ROOTS:
निष्प्रभभाभंनिप्रभअप्रभमलिननानंमलिनप्रभनिस्तेजाजा(स्)तेजोहीनअप्रकाशशाशंसान्धकाररारंसतिमिरतमस्वीस्विनीस्वि(न्)दुर्दर्शर्शार्शंगढढाढंगूढार्थर्थार्थंगूढार्थककाकंनिगूढदुर्ज्ञेययायंदुर्गममामंदुर्बोधधाधंबोधागम्यम्याम्यंव्याख्यागम्यअव्याख्येयअस्पष्टष्टाष्टंअव्यक्तक्ताक्तंअस्फुटटाटंगहनार्थकठिनअप्रसिद्धद्धाद्धंअख्याततातंअविख्यातअल्पप्रतिष्ठष्ठाष्ठंअल्पकीर्त्तिर्त्तिर्त्ति

To OBSCURE , v. a.
(Darken) निष्प्रभीकृ, तिमिरीकृ, मलिनीकृ, तिमिर (nom. तिमिरयति -यितुं), मलिन (nom. मलिनयति -यितुं), प्रछद् (c. 10. -छादयति -यितुं), कलुषीकृ, तेजो हृ (c. 1. हरति, हर्त्तुं), प्रकाशं हृ,कान्तिं हृ, प्रभां हृ, प्रकाशक्षयं कृ. —
(With clouds) मेघावृतं -तां कृ,मेघाच्छन्नं -न्नां कृ. —
(Make difficult to be understood) गूढीकृ,निगूढीकृ, दुर्ज्ञेयं -यां कृ, दुर्गमीकृ, अस्पष्टीकृ.
ROOTS:
निष्प्रभीकृतिमिरीकृमलिनीकृतिमिरतिमिरयतियितुंमलिनमलिनयतिप्रछद्छादयतिकलुषीकृतेजोहृहरतिहर्त्तुंप्रकाशंकान्तिंप्रभांप्रकाशक्षयंकृमेघावृतंतांमेघाच्छन्नंन्नांगूढीकृनिगूढीकृदुर्ज्ञेयंयांदुर्गमीकृअस्पष्टीकृ

Related Words

clair-obscure   obscure   obscure glass   obscure venation   translucent glass   वर्षाचर   वैट्टालिक   तिमिरयति   अप्रसिद्व   दिवाप्रदीप   दुष्प्रकाश   धूमयति   श्यामलीकृ   अव्याख्यात   अप्रभ   चोरीची बाब   offuscate   मलिनीकृ   अवच्छद्   संशयात्मक   आडांतला बेडूक   गू़ढ   तिमिरय   अप्रगट   unintelligible   अर्ष्टृ   धूमय   obumbrate   सन्दिह्यमान   समवच्छद्   समाच्छद्   सांधींतली गोष्ट   सांधींतली सावकारी   गल्लीकुची   गवत्‍या गोमाजी   अनुव्याख्यान   प्रेणि   विगॄ   अविस्पष्ट   गडखळ   कलुषीकृ   तिरयति   धूपय   पदभञ्जन   परोक्षवृत्ति   पारोक्ष   पुसका   संछन्न   संपीड्   सांधीकोंदीचा   गूढार्थ   दुर्दर्श   अस्फुट   सांधीचा   सांधीतला   अपमृषित   धूप्   पाणिंधम   पाणिधम   प्रतिच्छद्   प्रमुष्   misty   oracular   संमील्   सम्पीड्   भारूड   अप्रतिष्ठित   निगूढ   अख्यात   आडगळ   तृणीकृ   कुलहीन   अप्रकट   अप्रशिखा   निष्प्रभ   निस्तेजस्   प्रश्रित   cloudy   सन्दिग्ध   शिळपट   संछद्   व्याख्यागम्य   abstruse   ambiguous   अस्पष्ट   opaque   निरुक्त   आविल   गडबडगुंडा   अप्रसिद्ध   निरुक्ति   प्रत्यादिश्   intricate   तड्   अन्तर्धा   प्रपञ्च   संदिग्ध   निमील्   निरस्   dim   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP