Dictionaries | References
k

kuvera

   
Script: Latin

kuvera     

A Dictionary: English and Sanskrit | English  Sanskrit
KUVERA , s. (God of wealth, the Hindu Plutus, chief of the Yakshas and Guhyakas, into whose forms transmigrate the souls of those men who in this life are absorbed in the pursuit of riches. He is the son of Viśravas by Ilavilā and regent of the north. He is represented in external appearance as a mere man, but with a deformed body, having three legs and but eight teeth. Hence he is called) कुवेरः, मनुष्यधर्म्माm.(न्), कुहः. —
(As lord of wealth) धनपतिःm., धनाधिपः, धनदः, धनकेलिःm., धनाध्यक्षः, वित्तेशः, वसुःm., अर्थपतिःm., श्रीमान्m.(त्), श्रीदः. —
(Chief of the Yakshas) यक्षराजः, यक्षराट्m.(ज्), यक्षेन्द्रः, यक्षेशः, पुण्यजने-श्वरः, राक्षसेन्द्रः, यक्षः. — (Son of Viśravas) वैश्रवणः. — (Son of Ilavilā) एलविलः, ऐलविलः, ऐडविलः, ऐडविडः. —
(Regent of the north) उत्तराशापतिःm.
(Lord of the Kinnaras) किन्नरेशः,किन्नरेश्वरः, किम्पुरुषेश्वरः, मयुराजः. —
(Descended from Pulasti or Pulastya) पौलस्त्यः. —
(King of kings) राजराजः. —
(King of men) मनुराट्. —
(Borne by men) नरवाहनः. —
(Friend of Siva) त्र्यम्बकसखः, ईशसखः -खा. —
(Having a yellow mark in place of one of his eyes) एकपिङ्गः -ङ्गलः. — (Lord of Alakā) अलकाधिपः -पतिःm. — (Inhabiting Kailāsa) कैलासनिकेतनः,कैलासौकाः. —
(Lord of the divine treasures) निधिनाथः, निधीशः. —
(The very fleet) रयिष्ठः. Kuvera's vehicle or car is called पुष्पं -ष्पकं;
‘his garden,’ चैत्ररथं;
‘his city,’ अलका,वसुधारा, वसुभारा, वसुस्थली, यक्षराट्पुरी. —
(The mountain on which his city is situated) कैलासः, कुवेराचलः, कुवेराद्रिःm.
(His wife) कौवेरी, चार्व्वी, यक्षी, चामुण्डा. —
(His son) नलकूबरः,नलकूवरः, नलकूवेरः, मणिग्रीवः, मायुराजः. —
(His attendants, who are shaped like men with the heads of horses) किन्नरः,किम्पुरुषः, तुरङ्गवदनः, तुरङ्गवक्त्रः, तुरङ्गाननः, तुरङ्गास्यः, अश्ववक्त्रः,अश्ववदनः, मयुः. —
(His divine treasure) निधिःm., निधानं,शेवधिःm., सेवधिः. There are nine of these treasures or gems, viz. पद्मः, महापद्मः, शङ्खः, मकरः, कच्छपः, मुकुन्दः, नन्दः,नीलः, खर्ब्बः. —
(Relating to Kuvera) कौवेरः -री -रं.
ROOTS:
कुवेरमनुष्यधर्म्मा(न्)कुहधनपतिधनाधिपधनदधनकेलिधनाध्यक्षवित्तेशवसुअर्थपतिश्रीमान्(त्)श्रीदयक्षराजयक्षराट्(ज्)यक्षेन्द्रयक्षेशपुण्यजनेश्वरराक्षसेन्द्रयक्षवैश्रवणएलविलऐलविलऐडविलऐडविडउत्तराशापतिकिन्नरेशकिन्नरेश्वरकिम्पुरुषेश्वरमयुराजपौलस्त्यराजराजमनुराट्नरवाहनत्र्यम्बकसखईशसखखाएकपिङ्गङ्गलअलकाधिपपतिकैलासनिकेतनकैलासौकानिधिनाथनिधीशरयिष्ठपुष्पंष्पकंचैत्ररथंअलकावसुधारावसुभारावसुस्थलीयक्षराट्पुरीकैलासकुवेराचलकुवेराद्रिकौवेरीचार्व्वीयक्षीचामुण्डानलकूबरनलकूवरनलकूवेरमणिग्रीवमायुराजकिन्नरकिम्पुरुषतुरङ्गवदनतुरङ्गवक्त्रतुरङ्गाननतुरङ्गास्यअश्ववक्त्रअश्ववदनमयुनिधिनिधानंशेवधिसेवधिपद्ममहापद्मशङ्खमकरकच्छपमुकुन्दनन्दनीलखर्ब्बकौवेररीरं

Related Words

kuvera   cuvera   पुरुरवस्   पुलकालय   plutus   किम्पुरुषेश्वर   नलकूवर   किन्नरेश   उत्तराशापति   इच्छावसु   ईशसखि   अलकप्रभा   अलकाधिप   अलकाधिपति   एलविल   महासन्न   यक्षराज   यक्षेश   मनुष्यधर्म्मन्   त्र्यम्बकसख   धनदानुज   निधीश   पुरुषवाह   राक्षसेन्द्र   श्रीकण्ठसख   वर्णकवि   हर्य्यक्ष   कौवेर   सितोदर   गुह्यकेश्वर   कुवेराचल   यक्षराट्पुरी   यक्षेन्द्र   रत्नवर्षुक   मनुराज्   मर्त्त्यमुख   धनकेलि   कैलासनिकेतन   कैलासौकस्   पुण्यजनेश्वर   सत्यसङ्गर   वसुस्थली   वैश्रवणालय   वैश्रवणावास   हयवाहन   सेवधि   चार्व्वी   याज्ञदत्ति   रजतप्रस्थ   मयुराज   धनाधिप   निधिनाथ   नृधर्म्मन्   पराविद्ध   श्वेतोदर   सार्व्वभौम   अर्थपति   एककुण्डल   यक्षराज्   महायक्ष   धनपति   पिशाचकिन्   शुभाङ्ग   श्रीद   सुप्रसन्न   सौरभ्य   अष्टदिक्पाल   एकपिङ्ग   एकलिङ्ग   ऐलविल   कुतनु   मायुराज   रत्नगर्भ   रयिष्ठ   प्रमोदित   कोषाध्यक्ष   पद्मलाञ्छन   राजराज   शेवधि   वस्वौकसारा   et-caetera   कुवेर   धनेश   नृपति   इलविला   कुह   दिक्पाल   मुरज   धनद   पौलस्त्य   यक्षिणी   north   अष्टापद   मीनाक्षी   नरवाहन   पुण्यजन   treasure   वसुधारा   गुह्यक   चैत्ररथ   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP