Dictionaries | References
k

killing

   
Script: Latin

killing     

English WN - IndoWordNet | English  Any
noun  
Wordnet:
asmসংহাৰ
bdबुथारनाय , फोजोबनाय
gujસંહાર , નાશ
hinसंहार
kasقَتٕل
kokनाश , विध्वंस , सांवार
marसंहार , वध
oriସଂହାର , ବଧ , ଧ୍ବଂସ , ବିନାଶ , ପ୍ରଳୟ|
panਸੰਹਾਰ , ਖਾਤਮਾ , ਨਾਸ਼
sanवधः , हत्या , हननम् , घातः , मारणम् , नाशः , निषूदनम् , हिंसा , हिंसनम् , आलम्भः , विशसनम् , व्यापादनम् , प्रमापणम् , निबर्हणम् , निकारणम् , विशारणम् , प्रवासनम् , परासनम् , संज्ञपनम् , निर्ग्रन्थनम् , निस्तर्हणम् , क्षणनम् , परिवर्जनम् , निर्वापणम् , प्रमथनम् , क्रथनम् , उज्जासनम् , पिञ्जः , विशरः , उन्माथः
telసంహారము , చంపడము , సంహరించడము
urdخاتمہ , تباہ

killing     

A Dictionary: English and Sanskrit | English  Sanskrit
KILLING , s.घातः -तनं, हननं, निहननं, व्यापादनं, मारणं, बधः, प्राण-घातः -तनं, प्राणहत्या, प्रमापणं, सूदनं, निषूदनं, क्षणनं, नाशः, प्राणनाशः,शसनं, विशसनं, विदारणं -णा, विमर्द्दनं, मर्द्दनं, मथनं, प्रमथनं, प्रमयः,विशरः, विशारणं, निशारणं, निकारणं, निहिंसनं, निवर्हणं, निकृन्तनं,आलम्भः, हत्या in comp.
ROOTS:
घाततनंहननंनिहननंव्यापादनंमारणंबधप्राणप्राणहत्याप्रमापणंसूदनंनिषूदनंक्षणनंनाशप्राणनाशशसनंविशसनंविदारणंणाविमर्द्दनंमर्द्दनंमथनंप्रमथनंप्रमयविशरविशारणंनिशारणंनिकारणंनिहिंसनंनिवर्हणंनिकृन्तनंआलम्भहत्या

Related Words

killing   egg killing wash   killing bottle   killing (of steel)   premeditated killing   ritual killing   तृंहणम्   प्रनिघातनम्   प्रोज्जासनम्   निग्रन्थनम्   निर्गन्धनम्   निशुम्भनम्   निहननम्   निहिंसनम्   संप्रमापणम्   गोबध   गर्भवध   गर्भवधप्रायश्चित्त   आलब्धि   जीवघात   अज्ञातहत्या   अनकाममार   अवीरघ्न   जनमारण   अपाष्ठिह   अपाष्ठिहन्   अभिसर्जनम्   ओषिष्ठहन्   भ्रूणवध   भ्रूणहति   भ्रौणहत्यम्   निकारणम्   निर्ग्रन्थनम्   निषूद   निस्तर्हणम्   परासनम्   रिपुघ्न   रिपुहण   विपादनम्   वेगघ्न   सङ्कला   संघातन   वधकाम   वधरत   प्राणघात   शस्त्रवध   सुघ्न   सूदक   आघातनम्   तण्डा   अमित्रघातिन्   अमित्रघ्न   अमित्रहन्   कीचकवध   बाणासुरवध   भूतहत्या   रक्षोहत्य   प्रहणनम्   प्राणहिंसा   प्राणिघातिन्   क्षणनम्   क्षुद्रहन्   परासुकर्ण   संज्ञापनम्   व्याघ्रजम्भन   क्रोथ   अकामसंज्ञपन   अग्रेवध   अघ्नत्   सहस्रघ्नि   गवालम्भ   आलभनम्   जीवहत्या   अहिमर्दनी   अभ्याहननम्   कंसवध   ब्राह्मणबध   भ्रातृव्यहन्   महासत्त्ववध   प्राणाघात   ध्वृत्   निषूदनम्   नृहन्   पुत्रहन्   पतिघ्न   पृष्ठघ्न   प्रतिघातनम्   रावणवध   विशारणम्   वृकासुरवध   शुम्भवध   शूद्रघ्न   समालम्भिन्   वधैषिन्   शत्रुलाव   शम्बरहत्य   शर्यहन्   शसनम्   सुप्तघातक   अपघातिन्   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP