Dictionaries | References
i

instructed

   
Script: Latin

instructed     

A Dictionary: English and Sanskrit | English  Sanskrit
INSTRUCTED , p. p.
(Taught) उपदिष्टः -ष्टा -ष्टं, शिक्षितः -ता -तं, अध्या-पितः -ता -तं, शासितः -ता -तं, अनुशासितः -ता -तं, शिष्टः -ष्टा -ष्टं,अनुशिष्टः -ष्टा -ष्टं, लब्धविद्यः -द्या -द्यं, प्राप्तविद्यः -द्या -द्यं, गृहीतविद्यः-द्या -द्यं, पाठितः -ता -तं. —
(Informed) ज्ञापितः -ता -तं, विज्ञापितः-ता -तं, विज्ञप्तः -प्ता -प्तं, बोधितः -ता -तं. —
(Directed) आदिष्टः -ष्टा-ष्टं, निर्दिष्टः -ष्टा -ष्टं, प्रचोदितः -ता -तं, आज्ञप्तः -प्ता -प्तं.
ROOTS:
उपदिष्टष्टाष्टंशिक्षिततातंअध्यापितशासितअनुशासितशिष्टअनुशिष्टलब्धविद्यद्याद्यंप्राप्तविद्यगृहीतविद्यपाठितज्ञापितविज्ञापितविज्ञप्तप्ताप्तंबोधितआदिष्टनिर्दिष्टप्रचोदितआज्ञप्त

Related Words

instructed   as instructed therein   अनुशास्य   अध्याप्य   अववदित   दुरुपदिष्ट   निर्मात   संशासित   सुविज्ञापक   सम्बोध्य   अनुग्रही   कुमाराभिरूपक   समनुशिष्ट   प्रतिबोधित   संवेदित   उद्वुद्ध   बोधित   देशित   पाठित   प्राप्तबुद्धि   विबोधित   ऋषिप्रशिष्ट   एवंविद्   पुत्त्राचार्य्य   संदेश्य   संदेष्टव्य   उपदेशी   अनुपदिष्ट   भृतकाध्यापित   शिक्षितव्य   प्रबोधित   सुशिक्षित   विज्ञापित   enlightened   अशिष्य   उपदिश्य   स्वधीत   उपदिष्ट   अनुग्राह्य   मुञ्जावट   यथाश्रुत   निर्बोध   विज्ञापनीय   शासनीय   समाधेय   ज्ञापित   अनुज्ञात   समाविष्ट   चक्रवान्   ज्ञप्त   अध्यापित   अनादिष्ट   अनुशासनीय   अभिविनीत   विनेय   शिक्षित   बोद्धव्य   विद्यार्थी   ब्राह्ममुहूर्त   प्रदेय   ब्रह्मास्त्र   दैशिक   शासित   बोध्य   अभिनीत   नियुक्त   पाक्कनार्   सुदर्शना   लास्य   विनीत   शिष्य   केसरी   भद्रश्रवस्   मृतसञ्जीवनी   प्राप्त   नागास्त्र   वृषदर्भ   तालध्वज   उपरिचरवसु   मकरदंष्ट्रा   साम्ब   ब्रह्मचर्य   पुराण   अमृतम्   कृप   यथा   सगर   वज्र   हंस   ब्रह्मा   गौतम   कंस   प्रह्लाद   इन्द्र   बृहस्पति   बलि   अर्जुन   दुर्योधन   नारद   विश्वामित्र   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP