Dictionaries | References
h

having

   
Script: Latin

having     

A Dictionary: English and Sanskrit | English  Sanskrit
HAVING , part.
(Possessing) दधत् -धती -धत् (त्), दधानः -ना -नं, विदधत्-धती -धत् (त्), धारयन् -यन्ती -यत् (त्), धारी -रिणी -रि (न्), दधः-धा -धं, शाली -लिनी -लि (न्): often expressed by the affixes वत्, मत्, इन्, विन्, मिन्, वल; as,
‘having wealth,’ धनवान्-वती -वत् (त्), धनी -निनी -नि (न्);
‘having wisdom,’ धीमान्-मती -मत् (त्); also expressible by उपेतः -ता -तं, अन्वितः -ता-तं, युक्तः -क्ता -क्तं in comp.; as,
‘having wealth,’ धनोपेतः &c.
ROOTS:
दधत्धतीधत्(त्)दधाननानंविदधत्धारयन्यन्तीयत्धारीरिणीरि(न्)दधधाधंशालीलिनीलि(न्):वत्मत्इन्विन्मिन्वलधनवान्वतीवत्धनीनिनीनि(न्)धीमान्मतीमत्(त्)उपेततातंअन्वितयुक्तक्ताक्तंधनोपेत
HAVING , s.
(Possession) धरणं, धारणं, शालिता, अधिकारः, भुक्तिःf., परिभोगः. —
(Goods) विभवः, द्रव्यं, रिक्थं.
ROOTS:
धरणंधारणंशालिताअधिकारभुक्तिपरिभोगविभवद्रव्यंरिक्थं
HAVING , part. Often expressed by a Bahuvrīhi compound; thus,
‘speech, having joy for its subject,’ वाक्यम् आनन्दवि-षयकं;
‘a man having his father alive,’ जीवत्पितृकः पुरुषः.
ROOTS:
वाक्यम्आनन्दविषयकंजीवत्पितृकपुरुष

Related Words

having   having regard to the merits of the case   having satisfied myself   having solemnly resolved   having the force of law   in token of having scrutinised   usage having force of law   usage having the force of law   we advise having compiled with the requirements   we advise having sent a telex no....dated...... in the matter referred to therein   taxes and duties, having a common administrative staff   सापत्नीक   अदःकृत्य   तवंगट   स्वामीद्रोही   अप्रतिसंक्रम   अभिधाय   अकण्ठ   सोंडाळ   आमथ्य   आमन्थ्य   ज्ञानवान्   अधीत्य   अनादिमत्   अनिषु   कासिन्   अनेकमुख   अपित्विन्   उत्तीर्य   उत्पीड्य   उद्दाल्य   अवधूक   दिव्यदेही   भङ्गवत्   मनसिन्   तोंगलबाळी   haustellate   exindusiate   ferroelectric   anaciastic   structured   pterate   collariate   ostiolate   anoderm   apileate   asepalous   अकृतबुद्धि   अग्निपुरोगम   अचर्मक   अचाक्रिक   अचिन्त्यरूप   अच्छन्दस्क   घेरदार   सास्नावत्   सुविचार्य   सूनुमत्   सश्रोक   सहसेविन्   साध्यास   गलगण्डिन्   गुणात्मन्   आनत्य   आपीय   आपूर्य   आमिश्ल   आरुह्य   आलप्य   आलोकवत्   आविद्धकर्ण   जातकलाप   अजातपक्ष   अजातानुशय   अजिह्माग्र   अज्ञात्वा   अञ्चितपत्त्राक्ष   अतद्धित   अतिभ्रू   अतिमनुष्यबुद्धि   अत्यन्तगुणिन्   अदृष्टरूप   अद्भुतगन्ध   अद्भुतदर्शन   अद्भुतरूप   अनन्तगुण   अनन्यजानि   अनन्यदेव   अनपधृष्य   अनायत्तवृत्ति   अनायसाग्र   अनारुह्य   अनाल   अनालोच्य   अनिवेद्य   अनिश्चित्य   अनुकम्पितात्मन्   अनुपस्थापयत्   अनुप्रविश्य   अनुभूय   खाण्डम्   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP