Dictionaries | References
f

for

   
Script: Devanagari

for     

Student’s English-Sanskrit Dictionary | English  Sanskrit
For,prep. (On account of) ex. by instr. or abl.; अर्थे-र्थं, हेतुना, हेतोः, कृते, कारणात्, निमित्तात्, निमित्तं, in comp.; ‘for his deliverance’ मोक्षनिमित्तं, मुक्तिहेतोः, &c.
ROOTS:
अर्थेर्थंहेतुनाहेतोकृतेकारणात्निमित्तात्निमित्तंमोक्षनिमित्तंमुक्तिहेतो
2 (Purpose) by dat. or by अर्थं- -अर्थे in comp.
ROOTS:
अर्थंअर्थे
3 (For the sake of) अर्थं, कृते (with gen.) or by dat.
ROOTS:
अर्थंकृते
4 (In exchange for) प्रति, स्थाने, विनिम- -येन; तिलेभ्यः प्रतियच्छति माषान्, or तिल- -विनिमयेन &c.
ROOTS:
प्रतिस्थानेविनिमयेनतिलेभ्यप्रतियच्छतिमाषान्तिलविनिमयेन
5 (Considering) अपेक्ष्य, प्रतीक्ष्य, आलोच्य, इति कृत्वा, अपेक्षया in comp.
ROOTS:
अपेक्ष्यप्रतीक्ष्यआलोच्यइतिकृत्वाअपेक्षया
6 (Towards) प्रति, उद्दिश्य, (with acc.); संमुखं, अभिमुखं, in comp.
ROOTS:
प्रतिउद्दिश्यसंमुखंअभिमुखं
7 (Regarding) तावत्, उद्दिश्य; कृते; ‘f. myself, rest secure’ मद्विषये तावद्वीतचिंतो भव, मामुद्दिश्य न चिंता कार्या.
ROOTS:
तावत्उद्दिश्यकृतेमद्विषयेतावद्वीतचिंतोभवमामुद्दिश्यचिंताकार्या
8 (Showing price) by instr.; त्रिरूपकेण क्रीतः ‘bought f. 3 Rs.’
ROOTS:
त्रिरूपकेणक्रीत
9 (Duration) by acc.; ‘for 10 days’ दशदिवसं; ‘f. how many years’ कियंति वर्षाणि; oft. by यावत् or पर्यंतं, आ with abl.; ‘f. life’ यावज्जीवं, आजीवितांतात्.
ROOTS:
दशदिवसंकियंतिवर्षाणियावत्पर्यंतंयावज्जीवंआजीवितांतात्
10 (on the side of) पक्षे; ‘they are f. war’ विग्रहमनुमोदंते, विग्रहमुपदिशंति.
ROOTS:
पक्षेविग्रहमनुमोदंतेविग्रहमुपदिशंति
11 (As if) वत् or इव.
ROOTS:
वत्इव
12 (According to) यथा, अनुरूपं, अनुसारेण, in comp.; ‘f. all’ ex. by अनादृत्य (with acc.) or loc. abs. ‘f. all his wealth’ विद्यमानेपि महाकोशे, महाकोशमनादृत्य; ‘f. a long time’ चिरं, चिरकालं, चिराय; ‘out of love f. me’ मद्गतप्रीत्या; ‘f. the most part’ भूयिष्ठ in comp., प्रायः, प्रायेण; ‘f. once’ सकृदेव. -conj.हि (not at beginning of asser- -tions); यतः, यस्मात्कारणात्, यत्, यस्मात्, इति हेतोः, अनेन हेतुना.
ROOTS:
यथाअनुरूपंअनुसारेणअनादृत्यविद्यमानेपिमहाकोशेमहाकोशमनादृत्यचिरंचिरकालंचिरायमद्गतप्रीत्याभूयिष्ठप्रायप्रायेणसकृदेवहियतयस्मात्कारणात्यत्यस्मात्इतिहेतोअनेनहेतुना

for     

A Dictionary: English and Sanskrit | English  Sanskrit
FOR , conj.
(Because) यतस्, यत्, येन, यस्मात्, हि, इति हेतोः, तदर्थं,अनेन हेतुना. See BECAUSE. —
(For as much as) यतस्, यत्,or expressed by the abl. c. of the abst. noun; as,
‘for as much as he was a good man,’ सज्जनत्वात्.
ROOTS:
यतस्यत्येनयस्मात्हिइतिहेतोतदर्थंअनेनहेतुनासज्जनत्वात्
FOR , prep.
(In exchange for) प्रति with abl. c., विनिमयेन;
‘he exchanges beans for sesamum seed,’ तिलेभ्यः प्रति माषान्ददाति; or expressed by the inst. c., as, तिलैर् माषान् परिव--र्त्तयति;
‘in exchange for one's life,’ स्वप्राणविनिमयेन. —
(Instead of, in place of) स्थाने, प्रति. —
(Toward) प्रति, उद्दिश्य with acc. c.
(On account of, by reason of) अर्थं, अर्थे, हेतोः, हेतौ,कृते, निमित्ते, कारणात् all affixed to the crude; as,
‘for this cause,’ तदर्थं, or expressed by उद्दिश्य with acc. c., or by the abl. c.; as,
‘for anger he did it,’ कोपात् तत् कृतवान्,
‘for want of money,’ धनाभावात्. —
(Conducive to) अर्थं, अर्थे,or expressed by the dat. c., as,
‘for the good of the world,’ भूतये भुवः;
‘for one's own advantage,’ आत्मविवृद्धये
(For the sake of) अर्थं, अर्थे, हेतोः, कृते, or by dat. c., as,
‘for the satisfying of hunger,’ क्षुधाशान्तये;
‘for thy enjoyment,’ तव भोगाय. —
(In order to obtain) अर्थं, अर्थे or by dat. c., as,
‘for fame,’ प्रतिपत्तये, or even by inst. c., as,
‘for hire,’ भाटकेन. —
(In return for) प्रति, or more usually expressed by the indec. part.; as,
‘for so doing,’ तत् कृत्वा. —
(During a certain time) यावत्, पर्य्यन्तं;
‘for life,’ पुरुषस्यायुर् यावत्,यावज्जीवं, जीवनपर्य्यन्तं, or by prefixing with abl. c., as, आमरणात्, आजीवनान्तात् (i. e. until death);
‘lasting for life,’ आमरणान्तिकः -का -कं;
‘for three days,’ दिनत्रयपर्य्यन्तं;
‘for a hundred years,’ वर्षशतं यावत्. Sometimes expressed by the acc. c., as,
‘for one month,’ एकं मासं;
‘for two months,’ द्वौ मासौ;
‘for a hundred years,’ वर्षशतं, or even by the instr. c., as,
‘for twelve years,’ द्वादशभिर् वर्षैर्;
‘for a few days,’ कतिपयदिवसैः;
‘for a long time,’ चिरकालं,अनेककालं, चिरात्, चिरेण, चिराय;
‘food for a year,’ वर्षोप-भोग्यम् अन्नं. —
(In proportion to, considering) अपेक्ष्य, उद्दिश्य,प्रतीक्ष्य, अवेक्ष्य, all with acc. c.
(On the part of) अपेक्ष्य,उद्दिश्य, कृते;
‘as for me,’ मामपेक्ष्य, मामुद्दिश्य, मत्कृते. —
(On the side of) सपक्षः -क्षा -क्षं;
‘he is for us,’ अस्माकं सपक्षो भवति
(Notwithstanding, for all that) तथापि. —
(As if) वत्affixed, इव;
‘he shewed himself for dead,’ मृतवत् or मृतम्इव आत्मानम् अदर्शयत्. —
(According to) यथा, अनुसारेण, अनुरूपेण;
‘for one's ability,’ यथाशक्ति.
‘For,’ may be expressed by the acc. c. in such phrases as
‘looking for,’
‘waiting for,’ &c.; as,
‘he looks for me,’ माम् अपेक्षते, or by other cases; as,
‘we depend on God for success,’ ईश्वराधीना सिद्धिः;
‘I have great affcetion for her,’ तस्याम् अनुरागवान् अस्मि or तया सह महान् स्नेहः, or by गत, as,
‘through love for him,’ तद्गतेन अनुरागेण, or by the crude form, as,
‘search for money,’ धनान्वेषणं, or even by the affix सात्, as,
‘he built a house for the Brahman,’ गृहं चकार द्विजातिसात्. —
(For the most part) प्रायेण, प्रायस्, प्रायशस्, भूयिष्ठं.
ROOTS:
प्रतिविनिमयेनतिलेभ्यमाषान्ददातितिलैर्परिवर्त्तयतिस्वप्राणविनिमयेनस्थानेउद्दिश्यअर्थंअर्थेहेतोहेतौकृतेनिमित्तेकारणात्तदर्थंकोपात्तत्कृतवान्धनाभावात्भूतयेभुवआत्मविवृद्धयेक्षुधाशान्तयेतवभोगायप्रतिपत्तयेभाटकेनकृत्वायावत्पर्य्यन्तंपुरुषस्यायुर्यावज्जीवंजीवनपर्य्यन्तंआमरणात्आजीवनान्तात्आमरणान्तिककाकंदिनत्रयपर्य्यन्तंवर्षशतंएकंमासंद्वौमासौद्वादशभिर्वर्षैर्कतिपयदिवसैचिरकालंअनेककालंचिरात्चिरेणचिरायवर्षोपभोग्यम्अन्नंअपेक्ष्यप्रतीक्ष्यअवेक्ष्यकृतेमामपेक्ष्यमामुद्दिश्यमत्कृतेसपक्षक्षाक्षंअस्माकंसपक्षोभवतितथापिवत्इवमृतवत्मृतम्इवआत्मानम्अदर्शयत्यथाअनुसारेणअनुरूपेणयथाशक्तिमाम्अपेक्षतेईश्वराधीनासिद्धितस्याम्अनुरागवान्अस्मितयासहमहान्स्नेहगततद्गतेनअनुरागेणधनान्वेषणंसात्गृहंचकारद्विजातिसात्प्रायेणप्रायस्प्रायशस्भूयिष्ठं

Related Words

હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   foreign instrument   foreign investment   foreign judgment   foreign jurisdiction   foreign law   foreign loan   foreign mail   foreign market   foreign matter   foreign minister   foreign mission   foreign nationals of indian origin   foreignness   foreign object   foreign office   foreign owned brokerage   foreign parties   foreign periodical   foreign policy   foreign port   foreign possessions   foreign post office   foreign public debt office   foreign publid debt   foreign remittance   foreign ruler   foreign section   foreign securities   foreign service   foreign state   foreign tariff schedule   foreign tourist   foreign trade   foreign trade multiplier   foreign trade policy   foreign trade register   foreign trade zone   foreign travel scheme   foreign value payable money order   foreign venture   foreimagine   fore-imagine   forejudge   fore-judge   foreknow   fore-know   foreknowledge   foreknown   forel   foreland   foreland shelf   forelimb   fore limb   forelock   foreman   foreman cum mechanical supervisor   foreman engineer   foremanship   foremast   fore-mentioned   foremilk   foremost   forename   forenamed   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP