Dictionaries | References d delivered Script: Latin Meaning Related Words Rate this meaning Thank you! 👍 delivered A Dictionary: English and Sanskrit | English Sanskrit | | DELIVERED , p. p. (Consigned) प्रतिपादितः -ता -तं, अर्पितः -ता -तं,समर्पितः -ता -तं, निक्षिप्तः -प्ता -प्तं, न्यस्तः -स्ता -स्तं, प्रणिहितः -ता -तं. — (Given up) प्रदत्तः -त्ता -त्तं, उत्सृष्टः -ष्टा -ष्टं, निसृष्टः -ष्टा -ष्टं, प्रोत्सा-रितः -ता -तं, वितीर्णः -र्णा -र्णं. — (Released, rescued) मुक्तः -क्ता -क्तं,मोचितः -ता -तं, उद्धृतः -ता -तं, समुद्धृतः -ता -तं, रक्षितः -ता -तं, त्रातः-ता -तं, त्राणः -णा -णं, निस्तारितः -ता -तं, उत्तीर्णः -र्णा -र्णं, — (Ut- tered) उच्चारितः -ता -तं. — (As a message) निवेदितः -ता -तं,निरादिष्टः -ष्टा -ष्टं. — (Of a child) प्रसूता. ROOTS:प्रतिपादिततातंअर्पितसमर्पितनिक्षिप्तप्ताप्तंन्यस्तस्तास्तंप्रणिहितप्रदत्तत्तात्तंउत्सृष्टष्टाष्टंनिसृष्टप्रोत्सारितवितीर्णर्णार्णंमुक्तक्ताक्तंमोचितउद्धृतसमुद्धृतरक्षितत्रातत्राणणाणंनिस्तारितउत्तीर्णउच्चारितनिवेदितनिरादिष्टप्रसूता Related Words delivered delivered price signed, sealed and delivered कच्चाभरणा घरपोंचता विमोच्य अपरीत्त छकडीचें माप यथापरीत्तम् ओलें अंग क्षीणाधि शिष्यप्रदेय सत्यंकारकृत यथार्पित प्रतिप्रत्त प्रतिमोचित प्रसवापिता उद्धार्य विगर्भा विधूतपाप्मन् असंप्रत्त युतद्वेषस् समर्पणीय विधूतकल्मष सम्प्रतिपादित संतारित संनिसृष्ट परितारणीय प्रसवोन्मुख सूतका बाळशिरें निस्तीर्ण आठोळा आधिव्याधिरहित आधिव्याधिविरहित ऋतप्रजाता सम्प्रदातव्य सम्प्रदानीय संक्रामित असमर्पित ज्याहगिरदार ज्याहांबाज ज्याहागिरदार ज्याहागीर निधातव्य निर्यात्य पंथाप्रश्न प्रत्यग्रप्रसवा प्रसूतिका अर्प्य कंठरव समर्पितवत् at station बाळंतघर नधसूतिका न्यस्य परिहृत्य प्रत्युद्धृत सूतिका उद्ग्राहित अर्पणीय विन्यस्त आधाय विशाप सातवळा शालाशुद्ध समासृष्ट अन्वाधि rostrum balancer जबाबीहुंडी लाक्षाजोहर प्रसु blank acceptance constructive delivery सूता franco उपपादित प्रत्यर्पित सूत्रित अन्वाहित निवेदित आथर्व्वण विनिर्मुच् विप्रमुक्त समुद्धृत षड्दर्शनें अभ्युद्धृत नवसू नवसूतिका निरादिष्ट निवेद्य न्यस्तशस्त्र प्रश्र्न समारोपित निहित प्रसूत समर्पित ताम्रा औव्वयार् Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP