-
Undiminished,a.
अक्षत, अन्यून, अनपाय, अलुप्त, अक्षीण.
-
UNDIMINISHED , a.
अक्षीणः -णा -णं, अक्षतः -ता -तं, अविक्षतः &c., अन्यूनीभूतः &c., अन्यूनीकृतः &c., अलुप्तः -प्ता -प्तं, अनपायः -या -यं,अनपायी -यिनी &c., अजातह्रासः -सा -सं;
‘of undiminished glory,’ अलुप्तमहिमा &c.
Site Search
Input language: