-
गहन
-
Inscrutable,a.
अतर्क्य, दुर्गाह्य, अचिंत्य, दु- -र्बोध, अलंघ्य, बोधातीत, गहन, दुर्ज्ञेय, अज्ञेय, अगाध.
-
-ly,-adv.
परमगहनं, दुर्ज्ञेयतया.
-
INSCRUTABLE , a.
अतर्क्यः -र्क्या -र्क्यं, दुर्ज्ञेयः -या -यं, बोधागम्यः -म्या -म्यं,बुद्ध्यतीतः -ता -तं, अबोधगम्यः -म्या -म्यं, अप्रतर्क्यः -र्क्या -र्क्यं, अज्ञेयः-या -यं, अलक्ष्यः -क्ष्या -क्ष्यं, दुर्लक्ष्यः -क्ष्या -क्ष्यं, अचिन्त्यः -न्त्या -न्त्यं,अचिन्तनीयः -या -यं, अनुपलभ्यः -भ्या -भ्यं, इन्द्रियागोचरः -रा -रं, गहनः-ना -नं, परमगहनः -ना -नं, अगाधः -धा -धं;
‘whose ways are inscrutable,’ अनुपलक्ष्यवर्त्मा -र्त्मा -र्त्म (न्).
Site Search
Input language: