-
DYED , p. p.
रञ्जितः -ता -तं, रक्तः -क्ता -क्तं, रागी -गिणी -गि (न्), सरागः-गा -गं, रागान्वितः -ता -तं, कषायितः -ता -तं, कषायचित्रः -त्रा -त्रं,चित्रितः -ता -तं, वर्णितः -ता -तं;
‘with saffron,’ कुङ्कुमाक्तः -क्ता -क्तं;
‘dyed red,’ अरुणितः -ता -तं.
Site Search
Input language: