आ सोमवासरात् रविवासरपर्यन्तं सप्तानाम् अह्नानां समुदायः।
Ex. सः अग्रिमे सप्ताहे दिल्लीनगरीं गच्छति।
HOLO COMPONENT OBJECT:
मासः
MERO MEMBER COLLECTION:
मङ्गलवासरः भानुवारः शनिवारः सोमवासरः बुधवासरः बृहस्पतिवासरः शुक्रवासरः
ONTOLOGY:
अवधि (Period) ➜ समय (Time) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmসপ্তাহ
bdसफ्ता
kanವಾರ
kasہفتہٕ
malആഴ്ച്ച
marसप्ताह
mniꯆꯌꯣꯜ
nepहप्ता
telవారం