Dictionaries | References

वृक्षः

   
Script: Devanagari

वृक्षः     

noun  शाखा-पर्ण-स्कन्ध मूलादि युक्ता दीर्घजीवीनी वनस्पतिः।   Ex. वृक्षाणां रक्षणं कर्तव्यम्।
HYPONYMY:
प्रियालुः गुलफानुसः मुचुकुन्दः नदीकान्तः महावृक्षः पीतशालः तालीशपत्रम् रक्तचन्दनम् गम्भारी कर्कन्धुः तिन्दुकः कुटजः नीलमण्डलः नीलगिरिवृक्षः सरलः अमरी निष्कुम्भः सितपुष्पः शुकफलः बहुवल्कः अब्जः मुष्कः करटः तित्तिरीफलम् सिन्धुवारः लवङ्गः इड़्गुदिः अर्जुनः महाजम्बीरः पीतसारः तिनिशः शाल्मली धातुपुष्पिका सप्तपर्णः लोध्रः रक्तचूर्णः पाटलः करवीरः महालोध्रः श्लेष्महः महानिम्बः दारुहरिद्रा शमी पुत्रञ्जीवः आम्रातकः बकूलः अरणी पिण्डीतकः अङ्कोलः प्लक्षः श्लेष्मान्तकः बृहदम्लः पलङ्कषः अर्कप्रिया प्रसवकः खदिरः गुवाकवृक्षः हिन्तालः रुद्राक्षः लीचिः अमलूकः भूर्ज दारुफलम् गम्भीरः अमृतफलम् देवदारु त्वक्सारः दाडिमः आखोटः शङ्कुवृक्षः आतावृक्षः नारङ्गः शिरीषः आरग्वधः तीक्ष्णगन्धकः मलयगिरिः बादामः न्यग्रोधः वर्व्वूरः लकुचः पारिभद्रः बिल्वम् पारिजातः महोगनीवृक्षः तालः आमलकी कुठिः पनसः पिप्पलः जम्बूवृक्षः चित्रकः नागकेसरः उदुम्बरः खर्जूरवृक्षः नारिकेलः बहुबीजफलवृक्षः अमोघा अक्षवृक्षाः ओकवृक्षः तीक्ष्णसारा चम्पकः पलाशः बकुलः सदापर्णवृक्षः श्रीतालः अरिष्टः आम्रः अशोकः तूतः मधुकर्कटी मधुकः चन्दनः बोधिवृक्ष पारिजातकः अर्णः निम्बः कपित्थः फलदाता आतृप्यः अञ्जीरवृक्षः काञ्चनारः वितानकः काकतुण्डी कदलीवृक्षः काककर्कटी जलपिप्पली तरुः बीजम् तिन्तिडीवृक्षः
MERO COMPONENT OBJECT:
पर्णम् मूलम् शाखा नालः
MERO STUFF OBJECT:
काष्ठम्
ONTOLOGY:
वृक्ष (Tree)वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
तरुः द्रुमः पादपः द्रुः महीरुहः शाखी विटपी अमोकहः कुटः सालः पलाशी आगमः अगच्छः विष्टरः महीरुट् कुचिः स्थिरः कारस्करः नगः अगः कुटारः विटपः कुजः अद्रिः शिखरी कुठः कुञ्जः क्षितिरुहः अङ्गघ्रिपः भूरुहः भूजः महीजः धरणीरुहः क्षितिजः शालः
Wordnet:
asmগছ
bdबिफां
benগাছ
gujવૃક્ષ
hinपेड़
kanಮರ
kasکُلۍ
kokझाड
malവൃക്ഷം
marझाड
mniꯎꯄꯥꯜ
nepरूख
oriଗଛ
panਪੇੜ
tamமரம்
telచెట్టు
urdدرخت , پیڑ

Related Words

दीर्घजीवी वृक्षः   यथा वृक्षः तथा फलं   वृक्षः   গছ   पेड़   रूख   کُلۍ   மரம்   ଗଛ   ਪੇੜ   વૃક્ષ   വൃക്ഷം   झाड   গাছ   बिफां   చెట్టు   ಮರ   perennial   अगच्छः   अङ्गघ्रिपः   अमोकहः   कुचिः   कुटारः   कुठः   भूजः   भूरुहः   महीजः   महीरुट्   महीरुहः   धरणीरुहः   क्षितिरुहः   कुजः   नगः   द्रुः   द्रुमः   क्षितिजः   पादपः   विटपः   विष्टरः   गुलफानुसः   cornel   अगः   तीव्रदारुः   दशवृक्षः   विटपी   गोत्रवृक्षः   हापूसआम्रः   हिमसागराम्रः   हैदरसाहेब आम्रः   गलावलः   गिरिमालः   गिरिमालकः   गुण्डु आम्रः   आम्रवनम्   जालकः   जीवञ्जीवः   गणिस्थराजः   चौसाम्रः   जलमधूकः   तित्तिरीफलम्   तुन्युः   तुबरकः   कारलोटा आम्रः   काश्मीरवृक्षः   कपीतः   करज्योडिः   कलभवल्लभः   इड़्गुदिः   अमलूकः   केसराम्रः   दशहर्याम्रः   दीर्घायुष्यः   बम्बैयाआम्रः   महावृक्षः   मालदाआम्रः   प्रसवकः   तेजःफलः   दन्तधावनकः   दर्दराम्रः   निकूलवृक्षः   नीकः   न्यग्रोधः   कैरी आम्रः   कोटरावणम्   क्रमुकपुष्पकः   क्षीरमृत्स्नः   क्षीरोदकः   क्षुधाकुशलः   खजर्याम्रः   पिण्डीतकः   शालः   शिरीषः   सफदरपसन्दाम्रः   सफेदाम्रः   समरबेहिस्ताम्रः   श्लेष्मान्तकः   श्वेतकुशः   वनराजाम्रः   वर्व्वूरः   तीक्ष्णगन्धकः   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP