Dictionaries | References

वायुः

   
Script: Devanagari

वायुः     

noun  भारतीयदर्शनानुसारेण शरीरे वर्तमानः प्राणस्य मुख्यः आधारः।   Ex. प्राण-अपान-समान उदान व्यानाः इत्येते वायोः पञ्चभेदाः।
HYPONYMY:
अपानः प्राणः समानः व्यानः उदानः
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
gujવાયુ
noun  विश्वगमनवान् विश्वव्यापी तथा च यस्मिन् जीवाः श्वसन्ति।   Ex. वायुं विना जीवनस्य कल्पनापि अशक्या।
ABILITY VERB:
वा
HYPONYMY:
वायुः आवहः मन्थरुः कूर्मः उच्छवास निश्वासः वातः वायुमण्डलम् हञ्जिः चक्रवातः मलयानिलः झञ्झावातः पश्चिमवायुः पूर्वानीलः ग्रीष्मवायुः पर्जन्यकालः अमरः
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
वातः अनिलः पवनः पवमानः प्रभञ्जनः श्वसनः स्पर्शनः मातरिश्वा सदागतिः पृषदश्वः गन्धवहः गन्धवाहः आशुगः समीरः मारुतः मरुत् जगत्प्राणः समीरणः नभस्वान् अजगत्प्राणः खश्वासः वाबः धूलिध्वजः फणिप्रियः वातिः नभःप्राणः भोगिकान्तः स्वकम्पनः अक्षतिः कम्पलक्ष्मा शसीनिः आवकः हरिः वासः सुखाशः मृगवाबनः सारः चञ्चलः विहगः प्रकम्पनः नभः स्वरः निश्वासकः स्तनूनः पृषताम्पतिः शीघ्रः
Wordnet:
asmবায়ু
benহাওয়া
gujહવા
hinहवा
kanಗಾಳಿ
kasہَوَہ
kokवारो
malവായു
marवायू
mniꯅꯨꯡꯁꯤꯠ
nepहावा
oriପବନ
panਹਵਾ
tamகாற்று
telగాలి
urdہوا , باد
See : वातरोगः

Related Words

वायु   વાયુ   वायुः   ਵਾਯੂ   বায়ু   वाय   ہَوَہ   हवा   हावा   वारो   காற்று   గాలి   ପବନ   ਹਵਾ   હવા   ಗಾಳಿ   वायू   ବାୟୁ   വായു   হাওয়া   air   बार   अक्षतिः   अजगत्प्राणः   स्तनूनः   आवकः   खश्वासः   गन्धवहः   जगत्प्राणः   चञ्चलः   कम्पलक्ष्मा   फणिप्रियः   भोगिकान्तः   मातरिश्वा   मृगवाबनः   धूलिध्वजः   नभःप्राणः   निश्वासकः   पवनः   पृषताम्पतिः   वातिः   वाबः   शसीनिः   स्पर्शनः   स्वकम्पनः   सुखाशः   आशुगः   गन्धवाहः   पवमानः   सदागतिः   समीरणः   श्वसनः   शीन्त   flatus   अपानवायुः   मारुतः   मन्थरुः   पश्चिमवायुः   समीरः   वसन्तसखः   aether   ग्रीष्मवायुः   जीवनः   अनिलः   अपानः   मलयानिलः   प्रभञ्जनः   प्राग्वातः   प्राणवायुः   धाराघोषः   नभः   नरसारः   निश्वासः   पर्जन्यकालः   पूर्वानीलः   वातपूरः   वायव्यास्त्रम्   वायुगण्डः   विहगः   वीजनम्   वस्तुः   व्यानः   हञ्जिः   miasm   मिन्मिन   वायुमण्डलम्   वायुयन्त्रम्   शीघ्रः   flatulence   hydrogen   zephyr   अनिलकोषः   अष्टमूर्तिः   चारवायु   नभस्वान्   प्रकम्पनः   वात निबिडित   वासः   वातः   flatulent   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP