Dictionaries | References

मार्गः

   
Script: Devanagari

मार्गः     

noun  येन गत्वा गन्तव्यं प्राप्यते।   Ex. विमानस्यापि विशिष्टः मार्गः अस्ति।
HYPONYMY:
क्रान्तिः मूत्रमार्गः लोहमार्गः निर्गमः वायुमार्गः मार्गः व्यापारमार्गः
ONTOLOGY:
स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
पन्थाः अयनम् वर्त्म सृतिः पद्या वर्तनिः शरणिः पद्धती अध्वा वीथिः सरणिः पद्धतिः पदविः पदवी पद्वा पित्सलम् प्रचरः प्रपथः माचः माथः मारुण्डः रन्तुः वहः प्रपाथ पेण्डः अमनिः इतम् एमा एवा गन्तुः
Wordnet:
asmপথ
gujમાર્ગ
hinमार्ग
kasوَتھ
mniꯂꯝꯕꯤ
urdراستہ , راہ , شارع
noun  कार्यसम्पादनार्थं फलनिष्पत्तौ वा उपयुज्यमानं साधनम्।   Ex. भोजनं मुखस्य मार्गेण उदरे गच्छति।
HYPONYMY:
उपमार्गः कक्षा जलनिर्गमम्
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmবিবৰ
kanಮೂಲಕ
nepमार्ग
panਰਸਤੇ
tamவழி
telదారి
urdراستہ , راہ
noun  गमनागमनस्य बृहत् पथः।   Ex. एषः मार्गः दिल्लीं प्रति गच्छति।
HYPONYMY:
महापथः राजमार्गः
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmপকী ৰাস্তা
bdलामा
benরাস্তা
gujરોડ
hinसड़क
kanರಸ್ತೆ
kasسَڑَک
marवाट
mniꯂꯝꯕꯤ
nepबाटो
oriସଡ଼କ
panਸੜਕ
tamபாதை
telదారి
urdسڑک , روڈ , پکی سڑک , شاہراہ , شارع
noun  एकस्थानाद् अन्यस्थानं गन्तुम् उपयुज्यमानः भूभागः यः गमनस्य आधारो भवति।   Ex. मम गृहम् अस्मिन् एव मार्गस्य वामतः वर्तते।
HYPONYMY:
प्रान्तरम् सङ्कटपथः कुपथः अपथम् सुरुङ्गा वारिपथः लोहपथः पदपथः मार्गः प्रदक्षिणामार्गः लघुमार्गः गूढमार्गः पादपथम् उत्पथः द्वारम् मण्डलमार्गः परिपथः द्रुतगतिमार्गः राजपथः वाहनपथः सेतुमार्गः
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
पथः पन्थाः अध्वा वर्त्म वर्त्मनी वर्त्मनिः अयनम् वर्त्तनम् वर्त्तनी वर्त्तनिः सरणी सरणिः पदवी पद्धतिः पद्धती पद्या पद्वा पदविः सृतिः सञ्चरः पद्वः उपनिष्क्रमणम् एकपदी एकपाद् तरः वीथिः शरणिः माचः माठः माठ्यः प्रपाथः पित्सलम् खुल्लमः
Wordnet:
asmপথ
bdलामा
benরাস্তা
gujમાર્ગ
hinमार्ग
kanದಾರಿ
kokरस्तो
malവഴി
marमार्ग
mniꯂꯝꯕꯤ
nepबाटो
oriରାସ୍ତା
panਰਾਹ
telమార్గము
urdراستہ , راہ , ڈگر , رہگزر , پگڈنڈی
See : मार्गशीर्षः, सम्प्रदायः, सम्प्रदायः, अपानम्

Related Words

मार्गः   मार्ग   path   మార్గం   মার্গ   ਰਸਤਾ   ಮಾರ್ಗ   পথ   માર્ગ   route   रस्तो   ମାର୍ଗ   మార్గము   ਰਾਹ   ದಾರಿ   road   وَتھ   வழி   വഴി   aghan   margasivsa   बाटो   ରାସ୍ତା   way   लामा   community   রাস্তা   anus   arse   arsehole   asshole   cult   सृतिः   सरणिः   माचः   पित्सलम्   पदविः   पद्वा   पन्थाः   वर्तनिः   शरणिः   वीथिः   खुल्लमः   गन्तुः   इतम्   अमनिः   एमा   एवा   माठः   माठ्यः   माथः   मारुण्डः   रन्तुः   प्रपथः   प्रपाथः   प्रपाथ पेण्डः   पथः   पद्वः   सञ्चरः   वर्त्तनम्   वर्त्तनिः   वर्त्तनी   वर्त्मनिः   वर्त्मनी   वहः   पद्धती   एकपदी   एकपाद्   हावेरीनगरम्   सूफीसंप्रदायः   सोलापुरनगरम्   अविलासः   कालप्रियः   उत्पथः   कुपथः   बान्दानगरम्   मूत्रमार्गः   मण्डलमार्गः   प्रचरः   समुद्रमार्गः   तरः   अयनम्   पद्धतिः   street   glade   अध्वा   पद्या   pathway   सेतुमार्गः   सोपानपद्धतिः   अपथम्   उड्डयनपथः   बहिर्गमनम्   महापथः   प्रदक्षिणामार्गः   प्राचण्ड्यम्   धूमनिर्गमनम्   निर्गमः   नीमुचनगरम्   खगडियानगरम्   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP