Dictionaries | References

पदम्

   { padam }
Script: Devanagari

पदम्     

पदम् [padam]   [पद्-अच्]
A foot (said to be m. also in this sense); पदेन on foot; शिखरिषु पदं न्यस्य [Me.13;] अपथे पदमर्पयन्ति हि [R.9.74] 'set foot on (follow) a wrong road'; 3.5;12.52; पदं हि सर्वत्र गुणैर्निधीयते 3.62 'good qualities set foot everywhere' i. e. command notice or make themselves felt; जनपदे न गदः पदमादधौ 9.4. 'no disease stepped into the country'; यदवधि न पदं दधाति चित्ते [Bv.2.14;] पदं कृ (a) to set foot in, on or over (lit.); शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन् [Ś.4.2.] (b) to enter upon or into, take possession of, occupy (fig.); कृतं वपुषि नवयौवनेन पदम् [K.137;] कृतं हि मे कुतूहलेन प्रश्नाशया हृदि पदम् 133; so [Ku.5.21;] [Pt.1.24;] कृत्वा पदं नो गले [Mu.3.26] 'in defiance of us'; (lit. planting his foot on our neck); मूर्ध्नि पदं कृ 'to mount on the head of', 'to humble'; पदं मूर्ध्नि समाधत्ते केसरी मत्तदन्तिनः [Pt.1.327;] आकृतिविशेषेष्वादरः पदं करोति M.1 'good forms attract attention (command respect); जने सखी पदं कारिता [Ś.4;] 'made to have dealings with (to confide in)'; धर्मेण शर्वे पार्वतीं प्रति पदं कारिते [Ku.6.14.]
A step, pace, stride; तन्वी स्थिता कतिचिदेव पदानि गत्वा [Ś.2.13;] पदे पदे 'at every step'; अक्षमालामदत्त्वा पदात् पदमपि न गन्तव्यम् or चलितव्यम् 'do not move even a step' &c.; पितुः पदं मध्यममुत्पतन्ती [V.1.19] 'the middle pace or stride of Viṣṇu.'; i. e. the sky (for mythologically speaking, the earth, sky, and lower world are considered as the three paces of Viṣṇu in his fifth or dwarf incarnation वामनावतार); so अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः [R.13.1.]
A foot-step, footprint, foot-mark; पदपङ्क्तिः [Ś.3.7;] or पदावली foot-prints; पदमनुविधेयं च महताम् [Bh.2.28] 'the foot-steps of the great must be followed'; पदैगृर्ह्यते चौरः [Y.2.286.]
A trace, mark, impression, vestige; रतिवलयपदाङ्के चापमासज्य कण्ठे [Ku.2.64;] [Me.37,98;] [M.3.]
A place, position, station; अधोऽधः पदम् [Bh.2.1;] आत्मा परिश्रमस्य पदमुपनीतः [Ś.1,] 'brought to the point of or exposed to trouble'; तदलब्धपदं हृदि शोकघने [R.8.91,] 'found no place in (left no impression on) the heart'; अपदे शङ्कितोऽस्मि [M.1,] 'my doubts were out of place', i. e. groundless; कृशकुटुम्बेषु लोभः पदमधत्त [Dk.162;] [Ku.6.72;3.4;] [R.2.5;9.82;] कृतपदं स्तनयुगलम् [U.6.35,] 'brought into relief or bursting forth'.
Dignity, rank, office, station or position; भगवत्या प्रश्निकपदमध्यासितव्यम् [M.1;] यान्त्येवं गृहिणीपदं युवतयः [Ś.4.18,] 'attain to the rank or position, &c.; स्थिता गृहिणीपदे 4.19; so सचिव˚, राज˚ &c.
Cause, subject, occasion, thing, matter, business, affair; व्यवहारपदं हि तत् [Y.2.5;] 'occasion or matter of dispute, title of law, judicial proceeding'; [Ms.8.7;] सतां हि सन्देहपदेषु वस्तुषु [Ś.1.22;] वाञ्छितफलप्राप्तेः पदम् [Ratn.1.6.]
Abode, object, receptacle; पदं दृशः स्याः कथमीश मादृशाम् [Śi.1.37;] 15.22; अगरीयान्न पदं नृपश्रियः [Ki.2.14;] अविवेकः परमापदां पदम् 2.3; के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः [Me.56;] संपदः पदमापदाम् [H.4.65.]
A quarter or line of a stanza, verse; विरचितपदम् (गेयम्) [Me.88,15;] [M.5.2;] [Ś.3.14.]
A complete or inflected word; सुप्तिडन्तं पदम् [P.I. 4.14.] वर्णाः पदं प्रयोगार्हानन्वितैकार्थबोधकाः [S. D.9;] [R.8.77;] [Ku.4.9.]
A name for the base of nouns before all consonantal case-terminations except nom. singular.
Detachment of the Vedic words from one another, separation of a Vedic text into its several constituent words; वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः [Bhāg.12.13.1.]
A pretext; अनिभृतपदपातमापपात प्रियमिति कोपपदेन कापि सख्या [Śi.7.14.]
A sqare root.
A part, portion or division (as of a sentence); as त्रिपदा गायत्री.
A measure of length.
Protection, preservation; ते विंशतिपदे यत्ताः संप्रहारं प्रचक्रिरे [Mb.7.36.13.]
A square or house on a chessboard; अष्टापदपदालेख्यैः [Rām.]
A quadrant.
The last of a series.
A plot of ground.
(In Arith.) Any one in a set of numbers the sum of which is required.
A coin; माता पुत्रः पिता भ्राता भार्या मित्रजनस्तथा । अष्टापदपदस्थाने दक्षमुद्रेव लक्ष्यते ॥ [Mb.12.298.4.] (com. अष्टापदपदं सुवर्णकार्षापणः).
A way, road; षट्पदं नवसंख्यानं निवेशं चक्रिरे द्विजाः [Mb.14.64.1.]
Retribution (फल); ईहोपरमयोर्नॄणां पदान्यध्यात्मचक्षुषा [Bhāg.7.13.2.]
-दः   A ray of light.-Comp.
-अङ्कः, चिह्नम्   a foot-print.
-अङ्गुष्ठः   the great toe, thumb (of the foot).
-अध्ययनम्   study of the Vedas according to the पदपाठ q. v.
-अनुग   a.
following closely, being at the heels of (gen.).
suitable, agreeable to. (-गः) a follower, companion; एतान्निहत्य समरे ये चृ तस्य पदानुगाः । तांश्च सर्वान् विनिर्जित्य सहितान् सनराधिपान् ॥ [Mb.3.12.6.]
रचना arrangement of words.
literary composition.
-वायः   Ved. a leader.
-विष्टम्भः   a step, footstep.
-वृत्तिः  f. f. the hiatus between two words.-वेदिन् a linguist, philologist.
-व्याख्यानम्   interpretation of words.
-शास्त्रम्   the science of separately written words.
संघातः (टः) connecting the words which are separated in the संहिता.
a writer, an annotator.-संधिः m. the euphonic combination of words.
-स्थ   a.
going on foot.
being in a position of authority or high rank.
-स्थानम्   a foot-print.
अनुरागः a servant.
an army.
-अनुशासनम्   the science of words, grammar.
-अनुषङ्गः   anything added to a pada.
अन्तः the end of a line of a stanza.
the end of a word.
-अन्तरम्   another step, the interval of one step; पदान्तरे स्थित्वा [Ś.1;] अ˚ closely, without a pause.
-अन्त्य a.  a. final.-अब्जम्,
-अम्भोजम्, -अरविन्दम्, -कमलम्, -पङ्कजम्, -पद्मम्   a lotus-like foot.
-अभिलाषिन् a.  a. wishing for an office.
अर्थः the meaning of a word.
a thing or object.
a head or topic (of which the Naiyāyikas enumerate 16 subheads).
anything which can be named (अभिधेय), a category or predicament; the number of such categories, according to the Vaiśeṣikas, is seven; according to the Sāṅkhyas, twentyfive (or twenty-seven according to the followers of Patañjali), and two according to the Vedāntins.
the sense of another word which is not expressed but has to be supplied. ˚अनुसमयः preforming one detail with reference to all things or persons concerned; then doing the second, then the third and so on (see अनुसमय). Hence पदार्थानुसमयन्याय means: A rule of interpretation according to which, when several details are to be performed with reference to several things or persons, they should be done each to each at a time.
-आघातः   'a stroke with the foot', a kick.-आजिः a foot-soldier.
आदिः the beginning of the line of a stanza.
the beginning or first letter of a word. ˚विद् m. a bad student (knowing only the beginnings of stanzas).
-आयता   a shoe.
-आवली   a series of words, a continued arrangement of words or lines; (काव्यस्य) शरीरं तावदिष्टार्थव्यवच्छिन्नापदावली [Kāv. 1.1;] मधुरकोमलकान्तपदावलीं शृणु तदा जयदेवसरस्वतीम् [Gīt.1.] -आसनम् a foot-stool.
-आहत a.  a. kicked.
-कमलम्   lotus-like foot.
-कारः, -कृत्  m. m. the author of the Padapāṭha.
क्रमः walking, a pace; न चित्रमुच्चैः श्रवसः पदक्रमम् (प्रशशंस) [Śi.1.52.]
a particular method of reciting the Veda; cf. क्रम.
-गः   a foot-soldier.-गतिः f. gait, manner of going.
-गोत्रम्   a family supposed to preside over a particular class of words.-छेदः,
-विच्छेदः, -विग्रहः   separation of words, resolution of a sentence into its constituent parts.
-च्युत a.  a. dismissed from office, deposed.
-जातम्   class or group of words.
-दार्ढ्यम्   fixedness or security of text.
न्यासः stepping, tread, step.
a foot-mark.
position of the feet in a particular attitude.
the plant गोक्षुर.
writing down verses or quarters of verses; अप्रगल्भाः पदन्यासे जननीरागहेतवः । सन्त्येके बहुलालापाः कवयो बालका इव ॥ Trivikramabhaṭṭa.
-पङ्क्तिः  f. f.
a line of foot-steps; द्वारेऽस्य पाण्डुसिकते पदपङ्क्तिर्दृश्यतेऽभिनवा [Ś.3.7;] [V.4.6.]
a line or arrangement of words, a series of words; कृतपदपङ्क्तिरथर्वणेव वेदः [Ki.1.1.]
an iṣtakā or sacred brick.
a kind of metre.
-पाठः   an arrangement of the Vedic text in which each word is written and pronounced in its original form and independently of phonetic changes (opp. संहितापाठ).-पातः, विक्षेपः a step, pace (of a horse also).
-बन्धः   a foot-step, step.
-भञ्जनम्   analysis of words, etymology.
भञ्जिका a commentary which separates the words and analyses the compounds of a passage.
a register, journal.
a calendar.
-भ्रंशः   dismissal from office.
-माला   a magical formula.
-योपनम्   a fetter for the feet (Ved.).

पदम्     

noun  कोपि विशेषार्थकः शब्दः शब्दसमूहः वा।   Ex. वाग्व्यवहाराणां गणना पदेन भवति।
HYPONYMY:
शीर्षकम् लोकोक्तिः
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
bdबाथ्रा दानाय
kasبنٛد
mniꯁꯩꯔꯦꯡ ꯇꯥꯡꯀꯛ
tamசெய்யுள்பகுதி
telపదం
urdنظم , شاعری
noun  दीर्घतायाः मापकसाधनम् द्वादश इञ्चमितं साधनम्। मनुष्यपादपरिमाणं सार्धचतुराङ्गुलिपरिमाणं वा।   Ex. सीमायाः दीर्घता पञ्च फुट इञ्चद्वयमिता ।
ONTOLOGY:
माप (Measurement)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
फुटः फीटः
Wordnet:
asmফুট
bdफुट
benফুট
hinफुट
kasفٕٹ
mniꯐꯨꯠ
nepफुट
oriଫୁଟ
panਫੁੱਟ
telఅంగుళము
urdفٹ , فیٹ
noun  अक्षरवर्णादिभिः युक्तः तथा च मुखेन उच्चार्यमाणः लिख्यमानः वा सः सङ्केतः यः कस्यापि भावस्य कार्यस्य वा बोधकः अस्ति।   Ex. पदानाम् उचितेन संयोजनेन वाक्यं भवति।
HOLO COMPONENT OBJECT:
श्लोकः
HOLO MEMBER COLLECTION:
शब्दसङ्ग्रहः वाक्यम्
HYPONYMY:
जातिवाचकसंज्ञा साधु अवयवः अवयवी समाविष्टव्यापी समावेशकव्यापी गुह्यपदम् विपर्यायः संक्षिप्तकम् क्रियाविशेषणम् समुच्चयबोधकः सर्वनाम समासः श्लेषः विशेषणम् प्रत्ययः कर्म तद्भवशब्दः तत्समशब्दः धिक् धिक् कृदन्तम् उपसर्गः संज्ञा अव्ययम् माशब्दः मन्त्र समानार्थकः धन्यवादः आम् सम्बोधनम् उपाधिः नामधेयम् कुवचनम् आख्यातम् सतनाम वाचकः आर्य सम्बन्धसूचकशब्दः विस्मयादिबोधकशब्दः वर्ण विपर्ययः देवी रूढः
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
शब्दः नाम वाचकः
Wordnet:
bdसोदोब
hinशब्द
kanಪದ
kasلَفٕظ
malവാക്ക്
mniꯋꯥꯍꯩ
nepशब्द
panਸ਼ਬਦ
telశబ్దం
urdکلمہ , لفظ
noun  संस्थादिषु अधिकारानुसारं स्थानम्।   Ex. भवान् अस्यां संस्थायां किं पदं भूषयति।
HYPONYMY:
परमपदम् रिक्तस्थानम् गुरुपदम् साचिव्यम् अध्यक्षत्वम् कोषाध्यक्षः नेतृत्वम् प्रधानाचार्य मन्त्रिपदम् उपायुक्तः न्यायपतिपदम् सधनता
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
bdमासि
gujપદ
hinपद
kanಸ್ಥಾನ
kasاوعہدٕ
marपद
mniꯐꯝ
nepपद
panਪਦ
tamபதவி
urdمنصب , عہدہ , رینک , رتبہ ,
See : मूलम्, स्थानम्

Related Words

पदम्   पद   बाथ्रा दानाय   فٕٹ   لَفٕظ   പദം   செய்யுள்பகுதி   పదం   ଫୁଟ   శబ్దం   ಪದ   ಪದವಿ   फुट   शब्द   grammatical construction   ଶବ୍ଦ   શબ્દ   ফুট   ਸ਼ਬਦ   ft   అంగుళము   ପଦ   પદ   ફૂટ   ಅಂಗುಲ   পদ   सोदोब   শব্দ   ਪਦ   फूट   construction   उतर   वाक्य   بنٛد   শ্্ব্দ   ਫੁੱਟ   വാക്ക്   சொல்   word   expression   root   അടി   foot   அடி   फीटः   फुटः   गुरुपदम्   अतिपद   अव्ययीभावः   अव्ययेतः   मृगपद   न्यायपतिपदम्   कोषाध्यक्षः   पादासनम्   परमपदम्   रहणम्   सधनता   शब्दः   शीर्षकम्   सम्प्रदानम्   बहुव्रीहिः   मानवजातिशास्त्रज्ञः   पराभूति   उपायुक्तः   औकारान्त   भौज्यम्   साचिव्यम्   आनन्त्यम्   उद्योगः   मृगयु   ध्यात   श्यामिका   वाचकः   अतिसर्ग   प्रधानाचार्य   निःशङ्क   सहकार   आबन्ध्   आमृश्   अप्रसिद्ध   प्रातिपदिक   व्याख्याता   अविवेक   दिह्   भूतपूर्व   पदवी   सहसा   असृज्   समस्त   शस्त्रम्   भ्रमर   श्वन्   गीत   आपद्   चूर्ण   कोप   विधेय   सकल   शश   लभ्   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP