Dictionaries | References

कृष्णः

   
Script: Devanagari

कृष्णः     

noun  छन्दोविशेषः।   Ex. कृष्णे 22 गुरुवर्णाः, 104लघुवर्णाः, 148 मात्राः भवन्ति।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benকৃষ্ণছন্দ
kokकृष्णछंद
malകൃഷ്ണ ഛന്ദസ്സ്
urdکرسن
noun  चतुर्णाम् अक्षराणां वर्णवृत्तविशेषः।   Ex. कृष्णस्य प्रत्येकस्मिन् चरणे तगणः लघुश्च भवति।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
oriକୃଷ୍ଣ ଛନ୍ଦ
tamகிருஷ்ண
noun  सः पुरुषः यः कृष्णवर्णीयः अस्ति।   Ex. कृष्णानां विवाहे बाधा उत्पद्यते।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
श्यामः
Wordnet:
benকালো
kanಕೃಷ್ಣ ವರ್ಣದ
kasکُرٛہُن
malകറുത്തവന്
tamகறுப்பு
telబ్రహాండం
urdکالا
noun  कज्जलस्य अङ्गारस्य वा रङ्गः।   Ex. अस्य चित्रस्य उत्तरभागं कृष्णवर्णेन वर्णय।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
कृष्णवर्णः श्यामवर्णः
Wordnet:
benকালো রঙ
gujકાળો
hinकाला रंग
kanಕಪ್ಪು ಬಣ್ಣ
kasکرٕٛہُن
mniꯑꯃꯨꯕ
oriକଳାରଙ୍ଗ
panਕਾਲਾ ਰੰਗ
urdکالارنگ , سیاہ فام , کرشن رنگ
noun  यदुवंशीय वसुदेवस्य पुत्रः यः विष्णोः अवतारः इति मन्यते।   Ex. सूरदासः कृष्णस्य परमो भक्तः।
HOLO MEMBER COLLECTION:
दशावताराः
HYPONYMY:
बालकृष्णः
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
नारायणः दामोदरः हृषीकेशः केशवः माधवः अच्युतः गोविन्दः जनार्दनः गिरिधरः दैवकीनन्दनः शौरिः अहिजितः योगीश्वरः वंशीधरः वासुदेवः कंसारातिः वनमाली पुराणपुरुषः मुकुन्दः कंसारिः वासुः मुरलीधरः जगदीशः गदाधरः नन्दात्मजः गोपालः नन्दनन्दनः यादवः पूतनारिः मथुरेशः द्वारकेशः पाण्डवायनः देवकीसूनुः गोपेन्द्रः गोवर्धनधरः यदुनाथः चक्रपाणिः चतुर्भुजः त्रिविक्रमः पुण्डरीकाक्षः गरुडध्वजः पीताम्बरः विश्वम्भरः विश्वरुजः सनातनः विभुः कान्तः पुरुषः प्रभुः जितामित्रः सहस्रवदनः
Wordnet:
benবিশ্বপতি
gujકૃષ્ણ
hinकृष्ण
kanವಿಶ್ವಪತಿ
kasکرِٛشن
kokकृष्ण
malശ്രീകൃഷ്ണന്
marश्रीकृष्ण
oriକୃଷ୍ଣ
panਕ੍ਰਿਸ਼ਨ
tamகிருஷ்ணன்
telశ్రీకృష్ణుడు
urdکرسن , راس بہاری , سومیش , مکند
noun  शूद्रविशेषः ।   Ex. कृष्णाः शाल्मलद्वीपे निवसन्ति
noun  हीरभट्टस्य पिता ।   Ex. कृष्णेन चरकभाष्यं लिखितम्
noun  वारुणेन्द्रस्य पुत्रः ।   Ex. कृष्णः लक्ष्मणस्य पिता आसीत्
noun  मदनस्य पिता ।   Ex. कृष्णस्य उल्लेखः कोशे वर्तते
noun  भरद्वाजस्य शिष्यः ।   Ex. कृष्णस्य वर्णनं कथासरित्सागरे वर्तते
noun  प्रभूजीकस्य पिता ।   Ex. कृष्णः विद्याधरस्य पितृव्यः आसीत्
noun  दामोदरस्य पिता ।   Ex. कृष्णः मल्हणस्य पितृव्यः आसीत्
noun  पीवरीशुकयोः पुत्रः ।   Ex. कृष्णस्य वर्णनं हरिवंशे वर्तते
noun  तानभट्टस्य पिता ।   Ex. कृष्णः रङ्गनाथस्य पितृव्यः आसीत्
noun  केशवार्कस्य पुत्रः ।   Ex. कृष्णः जयादित्यस्य पौत्रः आसीत्
noun  एकः हविर्धानः ।   Ex. कृष्णस्य उल्लेखः हरिवंशे वर्तते
noun  एकः परिचरः ।   Ex. कृष्णस्य उल्लेखः महाभारते वर्तते
noun  एकः टीकाकारः ।   Ex. कृष्णेन दयाभागे कृता टीका ख्याता
noun  एकः नरकः ।   Ex. कृष्णस्य वर्णनं वायुपुराणे वर्तते
noun  एकः नागराजः ।   Ex. कृष्णस्य वर्णनं महाभारते वर्तते
noun  एकः टीकाकारः ।   Ex. कृष्णेन महाभारते टीका विरचिता
noun  असमञ्जसः दत्तकपुत्रः ।   Ex. कृष्णस्य उल्लेखः कोशे वर्तते
noun  एकः असुरः ।   Ex. कृष्णस्य वर्णनं हरिवंशे वर्तते
noun  एकः कविः ।   Ex. कृष्णस्य उल्लेखः ऋग्वेदे वर्तते
noun  अर्जुनस्य पुत्रः ।   Ex. कृष्णस्य उल्लेखः हरिवंशे वर्तते
noun  अन्ध्राणां नेता ।   Ex. कृष्णस्य उल्लेखः वायुपुराणे वर्तते
See : कृष्ण उपनिषद्, मरीचम्, शिखिग्रीवम्, करमर्दः, करमर्दः, अर्जुनः, अर्जुनः, व्यासः, विष्णुः

Related Words

कृष्णः   कृष्णः रामचन्द्रः   কৃষ্ণছন্দ   कृष्ण   കൃഷ്ണ ഛന്ദസ്സ്   ಕೃಷ್ಣ ವರ್ಣದ   कृष्णछंद   کرسن   கறுப்பு   കറുത്തവന്   କଳାଲୋକ   బ్రహాండం   கிருஷ்ணன்   କୃଷ୍ଣ   ਕ੍ਰਿਸ਼ਨ   કાળો   કૃષ્ણ   কালো রঙ   काला रंग   کالا   کرِٛشن   বিশ্বপতি   ਕਾਲਾ ਰੰਗ   శ్రీకృష్ణుడు   ವಿಶ್ವಪತಿ   ശ്രീകൃഷ്ണന്   ಕಪ್ಪು ಬಣ್ಣ   श्रीकृष्ण   کرٕٛہُن   கறுப்புவண்ணம்   କଳାରଙ୍ଗ   কʼলা   कालो   काळा   काळो   کُرٛہُن   నలుపు   गोसोम   madagascar pepper   piper nigrum   common pepper   pepper   কালো   white pepper   काला   കറുപ്പ്   black pepper   arjuna   गोपेन्द्रः   गोवर्धनधरः   अहिजितः   मुरलीधरः   यदुनाथः   मथुरेशः   नन्दनन्दनः   नन्दात्मजः   देवकीसूनुः   द्वारकेशः   पाण्डवायनः   पूतनारिः   विश्वरुजः   वंशीधरः   अच्युतः   चक्रपाणिः   सहस्रवदनः   गरुडध्वजः   जितामित्रः   चतुर्भुजः   कंसारातिः   कंसारिः   कृष्णवर्णः   केशवः   योगीश्वरः   त्रिविक्रमः   पीताम्बरः   पुण्डरीकाक्षः   पुराणपुरुषः   वासुः   विभुः   विश्वम्भरः   शौरिः   श्यामवर्णः   प्रभुः   उत्कचः   भागिनेयः   वनासुरः   हृषीकेशः   कालप्रमेहः   बालकृष्णः   तृणावर्तः   पाञ्चजन्यः   अभेदः   माधवः   गिरिधरः   जनार्दनः   उद्वेजय्   कन्दुकतीर्थम्   महाभारतयुद्धम्   दैवकीनन्दनः   वासुदेवः   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP