Dictionaries | References

आचार्यः

   
Script: Devanagari

आचार्यः     

noun  उपनयनसंस्कारस्य समये यः बटवे गायत्रीमन्त्रम् उपदिशति।   Ex. बालकस्य कर्णे गायत्रीमन्त्रम् उक्त्वा आचार्येण स्वस्थानं गृहीतम्।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
benআচার্যমশাই
hinआचार्य
kasآچاریہٕ جی
kokभट
oriଆଚାର୍ଯ୍ୟ
urdآچاریہ
noun  गुरुब्राह्मणादीनां कृते आदरसूचकं सम्बोधनम्।   Ex. एषः आचार्यः स्वस्य भोजनं स्वयमेव पचति।
ONTOLOGY:
उपाधि (Title)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
आर्यः
Wordnet:
benমহারাজ
kokम्हाराज
malമഹാത്മന്
mniꯑꯩꯒꯌ꯭ꯥ
tamஐயா
telమాహారాజు.
urdجناب , محترم , حضرت , حضور
noun  यः उपनयनं कारयति ।   Ex. आचार्यस्य आगमनेन उपनयनसंस्कारम् आरब्धम् ।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
उपनेता
noun  यः वेदं पाठयति ।   Ex. अस्माकम् आचार्यः प्रातःकालस्य सायंकालस्य च चतुर्वादने एव अध्यापयति ।
HYPONYMY:
अतिधन्वा
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
oriଆଚାର୍ଯ୍ୟ
noun  यः यज्ञादिक्रमान् उपदिशति सः ।   Ex. आचार्येन उक्तेन क्रमेण एव यज्ञविधिः प्रचलति / आचार्यः यज्ञवेद्याः पुरतः उपविश्य मन्त्रपठनं करोति ।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
kasآچاریہٕ
noun  ब्रह्मसूत्राणां प्रमुखाः भाष्यकाराः ।   Ex. आचार्यः ब्रह्मसूत्राणां गूढरहस्यानि स्पष्तीकृतवान् ।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
noun  कश्चन उपाधिः ।   Ex. श्रीरामचन्द्रशुक्लः, हजारीप्रसादः इत्यादयः आचार्यः इति उपाधिना सम्मानिताः सन्ति ।
ONTOLOGY:
उपाधि (Title)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
marआचार्य
See : अध्यापकः, अध्यापकः

Related Words

आचार्यः   आचार्यः विश्वनाथः   tutor   আচার্যমশাই   آچاریہٕ جی   آچاریہ   ଆଚାର୍ଯ୍ୟ   आचार्य   આચાર્ય   private instructor   instructor   भट   coach   teacher   काशकृत्स्निः   बालाचार्यः   ब्रह्मबलिः   तौल्वलिः   न्यायशास्त्रम्   स्कन्दिलाचार्यः   साङ्कृतीपुत्रः   आर्जवः   जाबालायनः   जायन्तीपुत्रः   अश्वगुप्तः   अषाढः   चन्द्राचार्यः   काण्वीपुत्रः   कात्यायनीपुत्रः   कापीपुत्रः   कामहानिः   काश्यपीबालाक्यामाठरीपुत्रः   अमावास्यः   कुथुमी   कुषीदी   कुस्तुकः   बलाकाकौशिकः   बाडेयीपुत्रः   बिन्दुनाथः   बोधघनाचार्यः   बोधपृथ्वीधरः   बोधानन्दघनः   बौधीपुत्रः   ब्रह्मण्यतीर्थः   मोदोषः   मौद्गः   मौलवीः   मौषिकीपुत्रः   यवीयसः   रज्जुकण्ठः   रज्जुभारः   मनोहरवीरेश्वरः   मनोहरशर्मा   महवीर्यः   महापैठीनसिः   प्रत्यक्प्रकाशः   प्रपाठय   प्रबुद्धः   प्रमितः   प्रागहिः   प्राचीनयोगीपुत्रः   प्रातीबोधीपुत्रः   प्राश्नीपुत्रः   देवदर्शः   दोड्डयाचार्यः   द्रविडाचार्यः   कौकुरुण्डिः   कौशिकीपुत्रः   क्रौञ्चिकीपुत्रः   पार्श्विकः   पिप्पलादः   पीरः   पथ्यः   पर्णः   पौरण्टकः   पौरण्ठकः   पौरुशिष्टिः   राजसुन्दरगणिः   राटुः   राणायनीपुत्रः   राणायनीयः   राणायनीयिः   राथीरतीपुत्रः   रामानन्दतीर्थः   रामोपाध्यायः   रायाणनीयः   रुद्रभूतिः   वात्सीमाण्डवीपुत्रः   वामनेन्द्रस्वामी   विघ्नेश्वरः   विज्ञानाचार्यः   वेङ्कटगिरिनाथः   वेदकुम्भः   वेदस्पर्शः   शाण्डिलीपुत्रः   शाण्डिल्यपुत्रः   शिनीकः   शिवरामतीर्थः   शिवरामानन्दतीर्थः   शृङ्गिपुत्रः   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP