Dictionaries | References

अष्टादशन्

   { aṣṭādaśan }
Script: Devanagari

अष्टादशन्     

A Sanskrit English Dictionary | Sanskrit  English
अष्टा—दशन्  mfn. mfn. eighteen, [ŚBr. &c.]
ROOTS:
अष्टा दशन्

अष्टादशन्     

अष्टादशन् [aṣṭādaśan] a.  a. [अष्ट च दश च] Eighteen; अगाहताष्टादशतां जिगीषया नवद्वयद्वीपपृथग्जश्रियाम् [N.1.5.] -Comp.
-अङ्गः -ङ्गम्   the eighteen parts of medical science.
-उपचारः [कर्म. स. संज्ञात्वान्न द्विगुः]   the eighteen modes of showing respect or worshipping; आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् । स्नानं वस्त्रोपवीतं च भूषणानि च सर्वशः । गन्धपुष्पे तथा धूपदीपावन्नं च तर्पणम् । माल्यानुलेपनं चैव नमस्कारविसर्जने । अष्टादशोपचारैस्तु मन्त्री पूजां समाचरेत् Tantra.
-उपपुराणम्   a secondary or minor Purāṇa; अष्टान्युपपुराणानि मुनिभिः कथितानि तु । आद्यं सनत्कुमारोक्तं नारसिंहमतः परम् । तृतीयं नारदं प्रोक्तं कुमारेण तु भाषितम् । चतुर्थं शिवधर्माख्यं साक्षान्नन्दीशभाषितम् । दुर्वाससोक्तमाचर्यं नारदोक्तमतः परम् । कापिलं मानवं चैव तथैवोशनसेरितम् । ब्रह्माण्डं वारुणं चाथ कालिकाह्वयमेव च । माहेश्वरं तथा शाम्बं सौरं सर्वार्थसंचयम् । पराशरोक्तं प्रवरं तथा भागवतद्वयम् । इदमष्टादशं प्रोक्तं पुराणं कौर्मसंज्ञितम् । चतुर्धा संस्थितं पुण्यं संहितानां प्रभेदतः ॥ Hemādri.
-तत्त्वानि   Eighteen fundamental principles; महत्, अहंकार, मनस्, पञ्चतन्मात्रs; देशेन्द्रियाणि.
-धान्यम्   the 18 kinds of corn; यवगोधूमधान्यानि तिलाः कङ्गुकुलन्थकाः । माषा मुद्रा मसूराश्च निष्पावाः श्यामसर्षपाः ॥ गवेधुकाश्च नीवारा ओढक्योऽथ सतीनकाः । चणकाश्चीनकाश्चैव धान्यान्यष्टा- दशैव तु ॥.
-पर्वाणि   The eighteen पर्वs of Mahābhārata are आदि, सभा, वन, विराट्, उद्योग, भीष्म, द्रोण, कर्ण, शल्य, सौप्तिक, स्त्री, शान्ति, अनुशासन, अश्वमेध, आश्रमवासि, मौसल, महाप्रस्थानक, स्वर्गारोहण.
-पुराणम्   the eighteen Purāṇas
- ब्राह्मं पद्मं वैष्णवं च शैवं भागवतं तथा । तथान्यन्नारदीयं च मार्कण्डेयं च सप्तमम् ॥ आग्नेयमष्टकं प्रोक्तं भविष्यन्नवमं तथा । दशमं ब्रह्मवैवर्तं लिङ्गमेकादशं तथा ॥ वाराहं द्वादशं प्रोक्तं स्कान्दं चात्र त्रयोदशम् । चतुदर्शं वामनं च कौर्मं पञ्चदशं तथा ॥ मत्स्यं च गारुडं चैव ब्रह्माण्डाष्टादशं तथा ॥.-भुजा   an epithet of the goddess महालक्ष्मी.
-मूलम्   The roots of the eighteen plants (Mar. बेल, ऐरणी, टेंटू, शिवण, पहाडमूळ, पुनर्नवा, रानउडीद, चिकणा, एरंड, जीवक, ऋषभक, जीवंती, शतावरी, तिरकांडें, ऊस, दर्भ, कसई, साळी).
-विद्या   the eighteen kinds of learning or lores; अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । धर्मशास्त्रं पुराणं च विद्या ह्येताश्चतुर्दश ॥ आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः । अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशैव तु ॥
-विवादपदम्   the eighteen subjects of litigation (causes of dispute); see [Ms.8.4-7.] -शिल्पशास्त्रोपदेशकाः Eighteen ancient writers on the scienee of Architecture; भृगुरत्रिर्वसिष्ठश्च विश्वकर्मा मयस्तथा । नारदो नग्नजिच्चैव विशालाक्षः पुरन्दरः ॥ 1 ॥ ब्रह्मा कुमारो नन्दीशः शौनको गर्ग एव च । वासुदेवोऽनिरुद्धश्च तथा शुक्रबृहस्पती ॥ 2 ॥ अष्टादशैते विख्याताः शिल्पशास्त्रोपदेशकाः ॥ [Matsya P.]
-स्मृतिकारिन्  m. m. pl. the eighteen Smṛitikāras or law-givers of the Āryas; विष्णुः पराशरो दक्षः संवर्तव्यासहारिताः । शातातपो वसिष्ठश्च यमापस्तम्बगौतमाः । देवलः शङ्खलिखितौ भरद्वाजोशनोऽत्रयः । शौनको याज्ञवल्क्यश्च दशाष्टौ स्मृतिकारिणः ॥

अष्टादशन्     

Shabda-Sagara | Sanskrit  English
अष्टादशन्  mfn.  plu. only (-दश) Eighteen.
E. अष्ट eight, and दशन् ten.
ROOTS:
अष्ट दशन्

अष्टादशन्     

noun  अष्ट च दश च।   Ex. नव च नव च मिलित्वा अष्टादश इति सङ्ख्या। / इदमष्टादशं प्रोक्तं पुराणम् कौर्मसंज्ञितम्।
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmওঠৰ
bdजिदाइन
benআঠারো
gujઅઢાર
hinअठारह
kanಹದಿನೆಂಟು
kokअठरा
malപതിനെട്ട്
marअठरा
mniꯇꯔꯥꯅꯤꯄꯥꯜ
nepअठार
oriଅଠର
panਅਠਾਰਹ
tamபதினெட்டு
telపద్దెనిమిది
urdاٹھارہ , 18

Related Words

अष्टादशन्   eighteen   பதினெட்டு   పద్దెనిమిది   ਅਠਾਰਹ   আঠারো   ওঠৰ   जिदाइन   अठार   अठारह   പതിനെട്ട്   ଅଠର   અઢાર   ಹದಿನೆಂಟು   अठरा   18   xviii   उपपुराणम्   अष्टन्   पुराण   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   foreign instrument   foreign investment   foreign judgment   foreign jurisdiction   foreign law   foreign loan   foreign mail   foreign market   foreign matter   foreign minister   foreign mission   foreign nationals of indian origin   foreignness   foreign object   foreign office   foreign owned brokerage   foreign parties   foreign periodical   foreign policy   foreign port   foreign possessions   foreign post office   foreign public debt office   foreign publid debt   foreign remittance   foreign ruler   foreign section   foreign securities   foreign service   foreign state   foreign tariff schedule   foreign tourist   foreign trade   foreign trade multiplier   foreign trade policy   foreign trade register   foreign trade zone   foreign travel scheme   foreign value payable money order   foreign venture   foreimagine   fore-imagine   forejudge   fore-judge   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP