Dictionaries | References

अथ

   { atha }
Script: Devanagari

अथ     

हिन्दी (hindi) WN | Hindi  Hindi
See : बाद, अभी

अथ     

A dictionary, Marathi and English | Marathi  English
atha ind S An auspicious and inceptive particle, placed at the head of the first line of a book; denoting commencement, as our Finis denotesconclusion. It serves to introduce a remark, question &c.; and corresponds to Therefore, thus, further, afterwards, moreover. अथपासून इतिपर्यंत From beginning to end, throughout.

अथ     

अ.  प्रारंभ , सुरवात ;
अ.  नंतर , पहिल्यापासून , पुढे , येथून .

अथ     

अ.  
( संस्कृत ग्रंथारंभीं लिहिण्याचा शुभ शब्द ) आतां येथून ; पुढें ; नंतर ; अशा रीतीनें .
अथवा . आपण अश्व असे विकिले मग एक बसो अथ दोन वरी । - वामन ४ . ४ .
०पासून   - आरंभापासून अखेरपर्यंत . आदीपासून अंतापर्यंत ; साद्यंत . [ ग्रंथाच्या आरंभी अथ व शेवटीं इति असते म्हणून ]
इतिपर्यंत   - आरंभापासून अखेरपर्यंत . आदीपासून अंतापर्यंत ; साद्यंत . [ ग्रंथाच्या आरंभी अथ व शेवटीं इति असते म्हणून ]

अथ     

A Sanskrit English Dictionary | Sanskrit  English
अथ  n. ind. (or Ved.अ॑था) (probably fr.pronom. base ) an auspicious and inceptive particle (not easily expressed in English), now
then
moreover
rather
certainly
but
else
what? how else? &c.

अथ     

अथ [atha]   (Ved. अथा) ind. [अर्थ्-ड, पृषोद˚ रलोपः [Tv.] ] A particle used at the beginning (of works) mostly as a sign of auspiciousness, and translated by 'here', 'now' (begins) (मङ्गल, आरम्भ, अधिकार) (Properly speaking 'auspiciousness' or मङ्गल is not the sense of अथ, but the very utterance or hearing of the word is considered to be indicative of auspiciousness, as the word is supposed to have emanated from the throat of Brahmā ओंकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तेन माङ्गलिकावुभौ ॥ and therefore we find in Śāṅkara Bhāṣya अर्थान्तरप्रयुक्तः अथशब्दः श्रुत्या मङ्गलमारचयति); अथ निर्वचनम्; अथ योगानुशासनम्; अथेदं प्रारभ्यते द्वितीयं तन्त्रम् [Pt.2.] (usually followed by इति at the end, इति प्रथमोऽङ्कः here ends &c.).
Then, afterwards (आनन्तर्य) अथ प्रजानामधिपः प्रभाते [R.2.1;] often as a correlative of यदि or चेत्; न चेन्मुनिकुमारोऽयं अथ कोऽस्य व्यपदेशः [Ś.7;] मुहूर्तादुपरि उपाध्याय- श्चेदागच्छेत् अथ त्वं छन्दोऽधीष्व [P.III.3.9.] [Sk.]
If, supposing, now if, in case, but if (पक्षान्तर); अथ कौतुक- मावेदयामि [K.144,] अथ तु वेत्सि शुचि व्रतमात्मनः पतिकुले तव दास्यमपि क्षमम् ॥ [Ś.5.27;] अथ मरणमवश्यमेव जन्तोः किमिति मुधा मलिनं यशः कुरुध्वे [Ve.3.6.] अथ गृह्णाति [Ś.7;] [Ku.5.45;] [Mu.3.25;] [Ki.1.44;] अथ चास्तमिता त्वमात्मना [R.8.51] while, but, on the other hand; oft followed by ततः or तथापि, [Bg.2.] 26;12.9,11; अथ चेत् but if [Bg.2.] 33;18.58.
And, so also, likewise (समुच्चय); गणितमथ कलां वैशिकीम् [Mk.1.] मातृष्वसा मातुलानि श्वश्रूरथ पितृष्वसा । संपूज्या गुरुपत्नीवत् समास्ता गुरुभार्यया ॥ [Ms.2.1.31;] भीमोऽथार्जुनः G.M.
Used in asking or introducing questions (प्रश्न) oft. with the interrogative word itself; अथ सा तत्रभवती किमाख्यम्य राजर्षेः पत्नी [Ś.7;] अर्थवान् खलु मे राजशब्दः । अथ भगवाँल्लोकानुग्रहाय कुशली काश्यपः [Ś.5;] अथ शक्नोषि भोक्तुम् G. M.; अथात्रभवति कथमित्थंभूता [M.5;] अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । [Bg.3.36;] अथ भवन्तमन्तरेण कीदृशोऽस्या दृष्टिरागः [Ś.2;] अथ माडव्यं प्रति किमेवं प्रयुक्तम् Ś.6 (अथ may in these two sentences mean 'but').
Totality, entirety (कार्त्स्न्य); अथ धर्मं व्याख्यास्यामः G. M. we shall explain the whole धर्म (धर्म in all its details.) [Śi;7.75.]
Doubt, uncertainty (संशय, विकल्प); शब्दो नित्यो ऽथानित्यः G. M. The senses of अथ usually given by lexicographers are:अथोऽथ स्यातां समुच्चये । मङ्गले संशयारम्भा- धिकारानन्तरेषु च । अन्वादेशे प्रतिज्ञायां प्रश्नसाकल्ययोरपि ॥ Some of these senses are indentical with those in (1), while some are not in general use. -Comp.
-अतः -अनन्तरम्   now, therefore; अथाऽतो धर्मजिज्ञासा [Ms.1.1.1.]
-अपि   moreover, and again &c. (= अथ in most cases); ˚च likewise, also.-किम् what else, yes, exactly so, quite so, certainly; सर्वथा अप्सरःसंभवैषा । अथ किम् [Ś.1;] अपि वृषलमनुरक्ताः प्रकृतयः अथ किम् [Mu.1.]
-किमु   how much more, so much more.
-तु   but, on the contrary. अथ तु वेत्सि शुचि व्रतमात्मनः । [Ś.5.27.]
वा or (used like the English disjunctive conjunction'or' and occupying the same place); व्यवहारं परिज्ञाय वध्यः पूज्योऽथवा भवेत् [H.1.55;] समस्तैरथवा पृथक् [Ms.7.198;] अथवा-अथवा either-or; वाथ is often used in the same sense with वा; कार्तिके वाथ चैत्रे वा [Pt.3.38;] साम्ना दानेन भेदेन समस्तैरथवा पृथक् । विजेतुं प्रयतेतारीन्न युद्धेन कदाचन ॥ [Ms.7.182;] अथापि वा also used in the same sense; एतदेव व्रतं कुर्यु- श्चान्द्रायणमथापि वा 11.117;8.287.
or rather, or why, or perhaps, is it not so (correcting or modifying a previous statement); why should there be any thought or hesitation about it, or it is no wonder; अपि नाम कुलपतेरियमसवर्णक्षेत्रसंभवा स्यात् । अथवा कृतं सन्देहेन [Ś.1.,1.16;] गमिष्याम्युपहास्यताम्...अथवा कृतवाग्द्वारे वंशेऽस्मिन् [R.1.3-4;] अथवा मृदु वस्तु हिंसितुम् [R.8.45.;] दीर्ये किं न सहस्रधाहमथवा रामेण किं दुष्करम् [U.6.4;] अधोधो गङ्गेयं पदमुपगता स्तोकमथवा । विवेकभ्रष्टानां भवति विनिपातः शतमुखः [Bh.2.1.]

अथ     

Shabda-Sagara | Sanskrit  English
अथ   ind. An auspicious and inceptive particle; it serves to introduce a remark, a question, an affirmation, &c. and corresponds to.
1. After.
2. And
3. Now, (inceptive or premising)
4. What, (inter- rogatively)
5. All, (comprehensively)
6. Therefore, thus, further, moreover, &c. It also implies doubt or command, and is frequently redundant.
E. अर्थ to ask, affix, and is dropped, also अथो.
ROOTS:
अर्थ अथो

अथ     

See : अथो

Related Words

अथ   अथ वा   any longer   anymore   now   even so   after   afterward   afterwards   all the same   however   subsequently   later   later on   nevertheless   nonetheless   notwithstanding   at present   withal   yet   still   opening cash balance   संपरेत   अथोवा   अधिमर्म   उपनीतः   उपहार्यम्   शव्यम्   अथेति   अथो   असंतोषकः   तपे   दन्त्यः   क्लमथ   पात्रः   moreover   अथर्व्वन्   अस्पन्द   अवसुप्त   प्रवेशार्थी   अथपासून इतिपर्यंत   अथापि   गजम्   गमथ   अविहस्त   तिरोधानम्   अभिताम्र   अभिमुखीकृ   उपजातिः   दैर्घ्यम्   धिष्ठित   then   अथवा   yes   अतृणाद   अध   अनाशकायनम्   ददाति   पच्छस्   समाजः   वञ्चथ   वन्दथ   वैवधिक   जीवथ   ईम्   सवनम्   आत्मना   अतिमुक्ति   गजः   आंता   उपवसथ   अवलम्बिन्   मिहिका   मौहूर्तिक   मरणम्   मल्लः   प्रवेक   प्राणथ   परिदेवनम्   वार्त्रघ्न   संप्रसाद   व्याविद्ध   suppose   and   अधिप   अनावश्यक   अभिष्टु   उत्सादनम्   कुशलिन्   मध्यंदिन   कौटुम्बिक   परिस्तृ   विबुध्   विष्टप   समायुक्त   समुत्थ   संमित   संवेश   else   अतिग्रह   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP