-
(addicted to litigation) विवादशील
-
(subject of a suit or action) विवादपात्र, विवादप्राप्य
-
(addicted to litigation) वादशील
-
LITIGIOUS , a.
विवादी -दिनी -दि (न्), विवादशीलः -ला -लं, विवादप्रियः-या -यं, विवादार्थी -र्थिनी &c., वादप्रियः -या -यं, विवादप्रवणः -णा-णं, विवादबुद्धिः -द्धिः -द्धि, विवादासक्तः -क्ता -क्तं, विवादरतः -ता -तं.
Site Search
Input language: